Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वैधेय

वैधेय /vaidheya/
1. глупый
2. m. глупец, Дурак

Adj., m./n./f.

m.sg.du.pl.
Nom.vaidheyaḥvaidheyauvaidheyāḥ
Gen.vaidheyasyavaidheyayoḥvaidheyānām
Dat.vaidheyāyavaidheyābhyāmvaidheyebhyaḥ
Instr.vaidheyenavaidheyābhyāmvaidheyaiḥ
Acc.vaidheyamvaidheyauvaidheyān
Abl.vaidheyātvaidheyābhyāmvaidheyebhyaḥ
Loc.vaidheyevaidheyayoḥvaidheyeṣu
Voc.vaidheyavaidheyauvaidheyāḥ


f.sg.du.pl.
Nom.vaidheyāvaidheyevaidheyāḥ
Gen.vaidheyāyāḥvaidheyayoḥvaidheyānām
Dat.vaidheyāyaivaidheyābhyāmvaidheyābhyaḥ
Instr.vaidheyayāvaidheyābhyāmvaidheyābhiḥ
Acc.vaidheyāmvaidheyevaidheyāḥ
Abl.vaidheyāyāḥvaidheyābhyāmvaidheyābhyaḥ
Loc.vaidheyāyāmvaidheyayoḥvaidheyāsu
Voc.vaidheyevaidheyevaidheyāḥ


n.sg.du.pl.
Nom.vaidheyamvaidheyevaidheyāni
Gen.vaidheyasyavaidheyayoḥvaidheyānām
Dat.vaidheyāyavaidheyābhyāmvaidheyebhyaḥ
Instr.vaidheyenavaidheyābhyāmvaidheyaiḥ
Acc.vaidheyamvaidheyevaidheyāni
Abl.vaidheyātvaidheyābhyāmvaidheyebhyaḥ
Loc.vaidheyevaidheyayoḥvaidheyeṣu
Voc.vaidheyavaidheyevaidheyāni




существительное, м.р.

sg.du.pl.
Nom.vaidheyaḥvaidheyauvaidheyāḥ
Gen.vaidheyasyavaidheyayoḥvaidheyānām
Dat.vaidheyāyavaidheyābhyāmvaidheyebhyaḥ
Instr.vaidheyenavaidheyābhyāmvaidheyaiḥ
Acc.vaidheyamvaidheyauvaidheyān
Abl.vaidheyātvaidheyābhyāmvaidheyebhyaḥ
Loc.vaidheyevaidheyayoḥvaidheyeṣu
Voc.vaidheyavaidheyauvaidheyāḥ



Monier-Williams Sanskrit-English Dictionary

---

वैधेय [ vaidheya ] [ vaidheya ] m. f. n. ( fr. [ vidhi ] ) " afflicted by fate " , stupid , foolish

[ vaidheya ] m. an idiot , fool Lit. Kāv. Lit. Rājat.

mfn. relating to rule or precept , prescribed Lit. MW.

m. N. of a disciple of Yājñavalkya (the celebrated teacher of the White Yajur-veda) Lit. Pur.

m. pl. N. of a school of the White Yajur-veda Lit. Caraṇ. Lit. Āryav.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,