Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भाति

भाति /bhāti/ f.
1) блеск; свет
2) знание

sg.du.pl.
Nom.bhātiḥbhātībhātayaḥ
Gen.bhātyāḥ, bhāteḥbhātyoḥbhātīnām
Dat.bhātyai, bhātayebhātibhyāmbhātibhyaḥ
Instr.bhātyābhātibhyāmbhātibhiḥ
Acc.bhātimbhātībhātīḥ
Abl.bhātyāḥ, bhāteḥbhātibhyāmbhātibhyaḥ
Loc.bhātyām, bhātaubhātyoḥbhātiṣu
Voc.bhātebhātībhātayaḥ



Monier-Williams Sanskrit-English Dictionary
---

 भाति [ bhāti ] [ bhāti ] f. light , splendour Lit. BhP.

  evidence , perception , knowledge Lit. ib.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,