Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

देववन्द

देववन्द /deva-vanda/ восхваляющий богов

Adj., m./n./f.

m.sg.du.pl.
Nom.devavandaḥdevavandaudevavandāḥ
Gen.devavandasyadevavandayoḥdevavandānām
Dat.devavandāyadevavandābhyāmdevavandebhyaḥ
Instr.devavandenadevavandābhyāmdevavandaiḥ
Acc.devavandamdevavandaudevavandān
Abl.devavandātdevavandābhyāmdevavandebhyaḥ
Loc.devavandedevavandayoḥdevavandeṣu
Voc.devavandadevavandaudevavandāḥ


f.sg.du.pl.
Nom.devavandādevavandedevavandāḥ
Gen.devavandāyāḥdevavandayoḥdevavandānām
Dat.devavandāyaidevavandābhyāmdevavandābhyaḥ
Instr.devavandayādevavandābhyāmdevavandābhiḥ
Acc.devavandāmdevavandedevavandāḥ
Abl.devavandāyāḥdevavandābhyāmdevavandābhyaḥ
Loc.devavandāyāmdevavandayoḥdevavandāsu
Voc.devavandedevavandedevavandāḥ


n.sg.du.pl.
Nom.devavandamdevavandedevavandāni
Gen.devavandasyadevavandayoḥdevavandānām
Dat.devavandāyadevavandābhyāmdevavandebhyaḥ
Instr.devavandenadevavandābhyāmdevavandaiḥ
Acc.devavandamdevavandedevavandāni
Abl.devavandātdevavandābhyāmdevavandebhyaḥ
Loc.devavandedevavandayoḥdevavandeṣu
Voc.devavandadevavandedevavandāni





Monier-Williams Sanskrit-English Dictionary

---

  देववन्द [ devavanda ] [ devá-vandá ] m. f. n. praising the gods Lit. RV. x , 15 , 5.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,