Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वाणशब्द

वाणशब्द /vāṇa-śabda/ m. звук стострунной вины

существительное, м.р.

sg.du.pl.
Nom.vāṇaśabdaḥvāṇaśabdauvāṇaśabdāḥ
Gen.vāṇaśabdasyavāṇaśabdayoḥvāṇaśabdānām
Dat.vāṇaśabdāyavāṇaśabdābhyāmvāṇaśabdebhyaḥ
Instr.vāṇaśabdenavāṇaśabdābhyāmvāṇaśabdaiḥ
Acc.vāṇaśabdamvāṇaśabdauvāṇaśabdān
Abl.vāṇaśabdātvāṇaśabdābhyāmvāṇaśabdebhyaḥ
Loc.vāṇaśabdevāṇaśabdayoḥvāṇaśabdeṣu
Voc.vāṇaśabdavāṇaśabdauvāṇaśabdāḥ



Monier-Williams Sanskrit-English Dictionary

---

  वाणशब्द [ vāṇaśabda ] [ vāṇá-śabda ] m. the sound of a lute (or " the whizz of an arrow " ) Lit. Mn. iv , 113.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,