Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अश्ववृष

अश्ववृष /aśva-vṛṣa/ m. жеребец

существительное, м.р.

sg.du.pl.
Nom.aśvavṛṣaḥaśvavṛṣauaśvavṛṣāḥ
Gen.aśvavṛṣasyaaśvavṛṣayoḥaśvavṛṣāṇām
Dat.aśvavṛṣāyaaśvavṛṣābhyāmaśvavṛṣebhyaḥ
Instr.aśvavṛṣeṇaaśvavṛṣābhyāmaśvavṛṣaiḥ
Acc.aśvavṛṣamaśvavṛṣauaśvavṛṣān
Abl.aśvavṛṣātaśvavṛṣābhyāmaśvavṛṣebhyaḥ
Loc.aśvavṛṣeaśvavṛṣayoḥaśvavṛṣeṣu
Voc.aśvavṛṣaaśvavṛṣauaśvavṛṣāḥ



Monier-Williams Sanskrit-English Dictionary

  अश्ववृष [ aśvavṛṣa ] [ áśva-vṛṣá ] m. a stallion Lit. ŚBr. xiv.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,