Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

काश्यप

काश्यप /kāśyapa/ относящийся к Кашьяпе или происходящий от Кашьяпы; см. कश्यप 2 2)

Adj., m./n./f.

m.sg.du.pl.
Nom.kāśyapaḥkāśyapaukāśyapāḥ
Gen.kāśyapasyakāśyapayoḥkāśyapānām
Dat.kāśyapāyakāśyapābhyāmkāśyapebhyaḥ
Instr.kāśyapenakāśyapābhyāmkāśyapaiḥ
Acc.kāśyapamkāśyapaukāśyapān
Abl.kāśyapātkāśyapābhyāmkāśyapebhyaḥ
Loc.kāśyapekāśyapayoḥkāśyapeṣu
Voc.kāśyapakāśyapaukāśyapāḥ


f.sg.du.pl.
Nom.kāśyapīkāśyapyaukāśyapyaḥ
Gen.kāśyapyāḥkāśyapyoḥkāśyapīnām
Dat.kāśyapyaikāśyapībhyāmkāśyapībhyaḥ
Instr.kāśyapyākāśyapībhyāmkāśyapībhiḥ
Acc.kāśyapīmkāśyapyaukāśyapīḥ
Abl.kāśyapyāḥkāśyapībhyāmkāśyapībhyaḥ
Loc.kāśyapyāmkāśyapyoḥkāśyapīṣu
Voc.kāśyapikāśyapyaukāśyapyaḥ


n.sg.du.pl.
Nom.kāśyapamkāśyapekāśyapāni
Gen.kāśyapasyakāśyapayoḥkāśyapānām
Dat.kāśyapāyakāśyapābhyāmkāśyapebhyaḥ
Instr.kāśyapenakāśyapābhyāmkāśyapaiḥ
Acc.kāśyapamkāśyapekāśyapāni
Abl.kāśyapātkāśyapābhyāmkāśyapebhyaḥ
Loc.kāśyapekāśyapayoḥkāśyapeṣu
Voc.kāśyapakāśyapekāśyapāni





Monier-Williams Sanskrit-English Dictionary

काश्यप [ kāśyapa ] [ kā́śyapa m. f. n. belonging to Kaśyapa , relating to or connected with him (e.g. [ kāśyapī devī ] , the earth Lit. Hariv. 10645 ; see [ kāśyapī ] below) Lit. MBh.

(g. [ bidādi ] ) a patr. fr. Kaśyapa designating an old grammarian ( Lit. VPrāt. Lit. Pāṇ. 8-4 , 67 ) and many other persons , including some , whose family-name was unknown ( Comm. on Lit. KātyŚr. ) ; many subdivisions of Kāśyapa families are known e.g. [ urubilvā-k ] , [ gayā-k ] , [ daśabala-k ] , [ nadī-k ] , [ mahā-k ] [ hasti-k ] )

N. of Aruṇa (the sun) Lit. VP. iii , 12 , 41

of Vishṇu Lit. L.

a sort of deer Lit. L.

a fish Lit. L.

N. of a Buddha, Lit. Inscr.

[ kāśyapī f. a female descendant of Kaśyapa Lit. VarBṛS.

the earth (according to a legend of the Purāṇas , Paraśu-rāma , after the destruction of the Kshatriya race and the performance of an Aśvamedha sacrifice , presented the sovereignty of the earth to Kaśyapa) Lit. MBh. viii , 3164 Lit. Hcar.

[ kāśyapa n. N. of different Sāmans Lit. ĀrshBr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,