Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

°प्री

°प्री /-prī/ радующийся чему-л.; склонный к чему-л.

Adj., m./n./f.

m.sg.du.pl.
Nom.prīḥpriyaupriyaḥ
Gen.priyāḥ, priyaḥpriyoḥprīṇām, priyām
Dat.priyai, priyeprībhyāmprībhyaḥ
Instr.priyāprībhyāmprībhiḥ
Acc.priyampriyaupriyaḥ
Abl.priyāḥ, priyaḥprībhyāmprībhyaḥ
Loc.priyi, priyāmpriyoḥprīṣu
Voc.prīḥpriyaupriyaḥ


f.sg.du.pl.
Nom.prī_āprī_eprī_āḥ
Gen.prī_āyāḥprī_ayoḥprī_ānām
Dat.prī_āyaiprī_ābhyāmprī_ābhyaḥ
Instr.prī_ayāprī_ābhyāmprī_ābhiḥ
Acc.prī_āmprī_eprī_āḥ
Abl.prī_āyāḥprī_ābhyāmprī_ābhyaḥ
Loc.prī_āyāmprī_ayoḥprī_āsu
Voc.prī_eprī_eprī_āḥ


n.sg.du.pl.
Nom.pripriṇīprīṇi
Gen.priṇaḥpriṇoḥprīṇām
Dat.priṇepribhyāmpribhyaḥ
Instr.priṇāpribhyāmpribhiḥ
Acc.pripriṇīprīṇi
Abl.priṇaḥpribhyāmpribhyaḥ
Loc.priṇipriṇoḥpriṣu
Voc.pripriṇīprīṇi





Monier-Williams Sanskrit-English Dictionary
---

 प्री [ prī ] [ prī ]2 m. f. n. (ifc.) kind , delighted (see [ adhaprī ] , [ kadha-prī ] , [ ghṛta-prī ] )


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,