Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धृतधनुस्

धृतधनुस् /dhṛta-dhanus/
1. bah. вооружённый луком
2. m. стрелок из лука, лучник

существительное, м.р.

sg.du.pl.
Nom.dhṛtadhanuḥdhṛtadhanuṣaudhṛtadhanuṣaḥ
Gen.dhṛtadhanuṣaḥdhṛtadhanuṣoḥdhṛtadhanuṣām
Dat.dhṛtadhanuṣedhṛtadhanurbhyāmdhṛtadhanurbhyaḥ
Instr.dhṛtadhanuṣādhṛtadhanurbhyāmdhṛtadhanurbhiḥ
Acc.dhṛtadhanuṣamdhṛtadhanuṣaudhṛtadhanuṣaḥ
Abl.dhṛtadhanuṣaḥdhṛtadhanurbhyāmdhṛtadhanurbhyaḥ
Loc.dhṛtadhanuṣidhṛtadhanuṣoḥdhṛtadhanuḥṣu
Voc.dhṛtadhanuḥdhṛtadhanuṣaudhṛtadhanuṣaḥ



Monier-Williams Sanskrit-English Dictionary
---

  धृतधनुस् [ dhṛtadhanus ] [ dhṛtá-dhanus ] m. = [ -cāpa ] Lit. Vām. v , 2 , 67.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,