Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भाण्डागारिक

भाण्डागारिक /bhāṇḍāgārika/ (/bhāṇḍa + āgārika/) m. лицо, ведающее казной и запасами продовольствия

существительное, м.р.

sg.du.pl.
Nom.bhāṇḍāgārikaḥbhāṇḍāgārikaubhāṇḍāgārikāḥ
Gen.bhāṇḍāgārikasyabhāṇḍāgārikayoḥbhāṇḍāgārikāṇām
Dat.bhāṇḍāgārikāyabhāṇḍāgārikābhyāmbhāṇḍāgārikebhyaḥ
Instr.bhāṇḍāgārikeṇabhāṇḍāgārikābhyāmbhāṇḍāgārikaiḥ
Acc.bhāṇḍāgārikambhāṇḍāgārikaubhāṇḍāgārikān
Abl.bhāṇḍāgārikātbhāṇḍāgārikābhyāmbhāṇḍāgārikebhyaḥ
Loc.bhāṇḍāgārikebhāṇḍāgārikayoḥbhāṇḍāgārikeṣu
Voc.bhāṇḍāgārikabhāṇḍāgārikaubhāṇḍāgārikāḥ



Monier-Williams Sanskrit-English Dictionary
---

   भाण्डागारिक [ bhāṇḍāgārika ] [ bhāṇḍāgārika ] m. a treasurer Lit. ib.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,