Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निदानस्थान

निदानस्थान /nidāna-sthāna/ n. назв. одного из пяти разделов медицины о причинах и сущности болезней

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.nidānasthānamnidānasthānenidānasthānāni
Gen.nidānasthānasyanidānasthānayoḥnidānasthānānām
Dat.nidānasthānāyanidānasthānābhyāmnidānasthānebhyaḥ
Instr.nidānasthānenanidānasthānābhyāmnidānasthānaiḥ
Acc.nidānasthānamnidānasthānenidānasthānāni
Abl.nidānasthānātnidānasthānābhyāmnidānasthānebhyaḥ
Loc.nidānasthānenidānasthānayoḥnidānasthāneṣu
Voc.nidānasthānanidānasthānenidānasthānāni



Monier-Williams Sanskrit-English Dictionary

---

   निदानस्थान [ nidānasthāna ] [ ni-dā́na--sthāna ] n. the subject of the causes of diseases , pathology (one of the 5 departments of medic. science) Lit. Suśr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,