Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भाग्य

भाग्य /bhāgya/
1. счастливый
2. n.
1) доля, судьба
2) счастье

Adj., m./n./f.

m.sg.du.pl.
Nom.bhāgyaḥbhāgyaubhāgyāḥ
Gen.bhāgyasyabhāgyayoḥbhāgyānām
Dat.bhāgyāyabhāgyābhyāmbhāgyebhyaḥ
Instr.bhāgyenabhāgyābhyāmbhāgyaiḥ
Acc.bhāgyambhāgyaubhāgyān
Abl.bhāgyātbhāgyābhyāmbhāgyebhyaḥ
Loc.bhāgyebhāgyayoḥbhāgyeṣu
Voc.bhāgyabhāgyaubhāgyāḥ


f.sg.du.pl.
Nom.bhāgyābhāgyebhāgyāḥ
Gen.bhāgyāyāḥbhāgyayoḥbhāgyānām
Dat.bhāgyāyaibhāgyābhyāmbhāgyābhyaḥ
Instr.bhāgyayābhāgyābhyāmbhāgyābhiḥ
Acc.bhāgyāmbhāgyebhāgyāḥ
Abl.bhāgyāyāḥbhāgyābhyāmbhāgyābhyaḥ
Loc.bhāgyāyāmbhāgyayoḥbhāgyāsu
Voc.bhāgyebhāgyebhāgyāḥ


n.sg.du.pl.
Nom.bhāgyambhāgyebhāgyāni
Gen.bhāgyasyabhāgyayoḥbhāgyānām
Dat.bhāgyāyabhāgyābhyāmbhāgyebhyaḥ
Instr.bhāgyenabhāgyābhyāmbhāgyaiḥ
Acc.bhāgyambhāgyebhāgyāni
Abl.bhāgyātbhāgyābhyāmbhāgyebhyaḥ
Loc.bhāgyebhāgyayoḥbhāgyeṣu
Voc.bhāgyabhāgyebhāgyāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.bhāgyambhāgyebhāgyāni
Gen.bhāgyasyabhāgyayoḥbhāgyānām
Dat.bhāgyāyabhāgyābhyāmbhāgyebhyaḥ
Instr.bhāgyenabhāgyābhyāmbhāgyaiḥ
Acc.bhāgyambhāgyebhāgyāni
Abl.bhāgyātbhāgyābhyāmbhāgyebhyaḥ
Loc.bhāgyebhāgyayoḥbhāgyeṣu
Voc.bhāgyabhāgyebhāgyāni



Monier-Williams Sanskrit-English Dictionary
---

 भाग्य [ bhāgya ] [ bhāgya ]3 m. f. n. ( fr. [ bhāga ] ) entitled to a share g. [ daṇḍādi ]

  ( with [ śata ] , [ viṃśati ] ) = [ bhāgika ] Lit. Pāṇ. 5-1 , 42 Sch.

  lucky , fortunate ( compar. [ -tara ] ) Lit. MBh. Lit. R.

  n. sg. or pl. (ifc. f ( [ ā ] ) . ) fate , destiny (resulting from merit or demerit in former existences) , fortune , (esp.) good fortune , luck , happiness , welfare Lit. MBh. Lit. Kāv. ( [ °gyena ] ind. luckily , fortunately Lit. Hit.)

  n. reward Lit. BhP.

  [ bhāgyena ] ind. , see [ bhāgya ] , luckily , fortunately Lit. Hit.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,