Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अध्यास

अध्यास /adhyāsa/ m.
1) составление
2) перенос
3) перевод
4) см. अध्यारोप 2 1)

существительное, м.р.

sg.du.pl.
Nom.adhyāsaḥadhyāsauadhyāsāḥ
Gen.adhyāsasyaadhyāsayoḥadhyāsānām
Dat.adhyāsāyaadhyāsābhyāmadhyāsebhyaḥ
Instr.adhyāsenaadhyāsābhyāmadhyāsaiḥ
Acc.adhyāsamadhyāsauadhyāsān
Abl.adhyāsātadhyāsābhyāmadhyāsebhyaḥ
Loc.adhyāseadhyāsayoḥadhyāseṣu
Voc.adhyāsaadhyāsauadhyāsāḥ



Monier-Williams Sanskrit-English Dictionary

अध्यास [ adhyāsa ] [ adhy-āsa ] m. (√ 2. [ as ] ) , imposing (as of a foot) Lit. Yājñ.

(in phil.) = [ adhy-āropa ]

an appendage Lit. RPrāt.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,