Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्राश्निक

प्राश्निक /prāśnika/
1.
1) содержащий вопрос
2) задающий вопросы
2. m. третейский судья

Adj., m./n./f.

m.sg.du.pl.
Nom.prāśnikaḥprāśnikauprāśnikāḥ
Gen.prāśnikasyaprāśnikayoḥprāśnikānām
Dat.prāśnikāyaprāśnikābhyāmprāśnikebhyaḥ
Instr.prāśnikenaprāśnikābhyāmprāśnikaiḥ
Acc.prāśnikamprāśnikauprāśnikān
Abl.prāśnikātprāśnikābhyāmprāśnikebhyaḥ
Loc.prāśnikeprāśnikayoḥprāśnikeṣu
Voc.prāśnikaprāśnikauprāśnikāḥ


f.sg.du.pl.
Nom.prāśnikīprāśnikyauprāśnikyaḥ
Gen.prāśnikyāḥprāśnikyoḥprāśnikīnām
Dat.prāśnikyaiprāśnikībhyāmprāśnikībhyaḥ
Instr.prāśnikyāprāśnikībhyāmprāśnikībhiḥ
Acc.prāśnikīmprāśnikyauprāśnikīḥ
Abl.prāśnikyāḥprāśnikībhyāmprāśnikībhyaḥ
Loc.prāśnikyāmprāśnikyoḥprāśnikīṣu
Voc.prāśnikiprāśnikyauprāśnikyaḥ


n.sg.du.pl.
Nom.prāśnikamprāśnikeprāśnikāni
Gen.prāśnikasyaprāśnikayoḥprāśnikānām
Dat.prāśnikāyaprāśnikābhyāmprāśnikebhyaḥ
Instr.prāśnikenaprāśnikābhyāmprāśnikaiḥ
Acc.prāśnikamprāśnikeprāśnikāni
Abl.prāśnikātprāśnikābhyāmprāśnikebhyaḥ
Loc.prāśnikeprāśnikayoḥprāśnikeṣu
Voc.prāśnikaprāśnikeprāśnikāni




существительное, м.р.

sg.du.pl.
Nom.prāśnikaḥprāśnikauprāśnikāḥ
Gen.prāśnikasyaprāśnikayoḥprāśnikānām
Dat.prāśnikāyaprāśnikābhyāmprāśnikebhyaḥ
Instr.prāśnikenaprāśnikābhyāmprāśnikaiḥ
Acc.prāśnikamprāśnikauprāśnikān
Abl.prāśnikātprāśnikābhyāmprāśnikebhyaḥ
Loc.prāśnikeprāśnikayoḥprāśnikeṣu
Voc.prāśnikaprāśnikauprāśnikāḥ



Monier-Williams Sanskrit-English Dictionary

---

प्राश्निक [ prāśnika ] [ prāśnika ] m. f. n. ( fr. [ praśna ] ) containing questions ( cf. [ bahu-pr ] )

[ prāśnika ] m. an inquirer , arbitrator , umpire Lit. MBh. Lit. R. Lit. Mālav.

a witness Lit. L.

an assistant at a spectacle or assembly (?) Lit. W.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,