Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भास्कर

भास्कर /bhās-kara/
1. дающий свет, блеск
2. m. солнце

Adj., m./n./f.

m.sg.du.pl.
Nom.bhāskaraḥbhāskaraubhāskarāḥ
Gen.bhāskarasyabhāskarayoḥbhāskarāṇām
Dat.bhāskarāyabhāskarābhyāmbhāskarebhyaḥ
Instr.bhāskareṇabhāskarābhyāmbhāskaraiḥ
Acc.bhāskarambhāskaraubhāskarān
Abl.bhāskarātbhāskarābhyāmbhāskarebhyaḥ
Loc.bhāskarebhāskarayoḥbhāskareṣu
Voc.bhāskarabhāskaraubhāskarāḥ


f.sg.du.pl.
Nom.bhāskarābhāskarebhāskarāḥ
Gen.bhāskarāyāḥbhāskarayoḥbhāskarāṇām
Dat.bhāskarāyaibhāskarābhyāmbhāskarābhyaḥ
Instr.bhāskarayābhāskarābhyāmbhāskarābhiḥ
Acc.bhāskarāmbhāskarebhāskarāḥ
Abl.bhāskarāyāḥbhāskarābhyāmbhāskarābhyaḥ
Loc.bhāskarāyāmbhāskarayoḥbhāskarāsu
Voc.bhāskarebhāskarebhāskarāḥ


n.sg.du.pl.
Nom.bhāskarambhāskarebhāskarāṇi
Gen.bhāskarasyabhāskarayoḥbhāskarāṇām
Dat.bhāskarāyabhāskarābhyāmbhāskarebhyaḥ
Instr.bhāskareṇabhāskarābhyāmbhāskaraiḥ
Acc.bhāskarambhāskarebhāskarāṇi
Abl.bhāskarātbhāskarābhyāmbhāskarebhyaḥ
Loc.bhāskarebhāskarayoḥbhāskareṣu
Voc.bhāskarabhāskarebhāskarāṇi




существительное, м.р.

sg.du.pl.
Nom.bhāskaraḥbhāskaraubhāskarāḥ
Gen.bhāskarasyabhāskarayoḥbhāskarāṇām
Dat.bhāskarāyabhāskarābhyāmbhāskarebhyaḥ
Instr.bhāskareṇabhāskarābhyāmbhāskaraiḥ
Acc.bhāskarambhāskaraubhāskarān
Abl.bhāskarātbhāskarābhyāmbhāskarebhyaḥ
Loc.bhāskarebhāskarayoḥbhāskareṣu
Voc.bhāskarabhāskaraubhāskarāḥ



Monier-Williams Sanskrit-English Dictionary
---

  भास्कर [ bhāskara ] [ bhā́s-kara ] m. f. n. ( also [ bhāḥ-kara ] Lit. Pāṇ. 8-3 , 46 Sch.) " making light " , shining , glittering , bright Lit. MBh. Lit. Bhartṛ. (v.l. [ bhāsura ] and [ °svara ] )

   [ bhāskara ] m. (ifc. f ( [ ā ] ) .) the sun Lit. TĀr.

   m. N. of Śiva Lit. MBh.

   fire Lit. L.

   a hero Lit. L.

   Calotropis Gigantea Lit. L.

   ( also with [ dikṣita ] , [ paṇḍita ] , [ bhaṭṭa ] , [ miśra ] , [ śāstrin ] , [ ācārya ] ) N. of various authors ( esp. of a celebrated astronomer , commonly called Bhāskarâcārya q.v.)

   often found at the end of names (e.g. [ jñāna-bh ] , [ brahmaṇya-bh ] )

   n. gold Lit. L.

   a kind of breach (made by thieves in a wall) Lit. Mṛicch.

   N. of a Tīrtha Lit. Cat.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,