Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विद्युत्वन्त्

विद्युत्वन्त् /vidyutvant/
1. насыщенный мол-ниями
2. m. грозовая туча

Adj., m./n./f.

m.sg.du.pl.
Nom.vidyutvānvidyutvantauvidyutvantaḥ
Gen.vidyutvataḥvidyutvatoḥvidyutvatām
Dat.vidyutvatevidyutvadbhyāmvidyutvadbhyaḥ
Instr.vidyutvatāvidyutvadbhyāmvidyutvadbhiḥ
Acc.vidyutvantamvidyutvantauvidyutvataḥ
Abl.vidyutvataḥvidyutvadbhyāmvidyutvadbhyaḥ
Loc.vidyutvatividyutvatoḥvidyutvatsu
Voc.vidyutvanvidyutvantauvidyutvantaḥ


f.sg.du.pl.
Nom.vidyutvatāvidyutvatevidyutvatāḥ
Gen.vidyutvatāyāḥvidyutvatayoḥvidyutvatānām
Dat.vidyutvatāyaividyutvatābhyāmvidyutvatābhyaḥ
Instr.vidyutvatayāvidyutvatābhyāmvidyutvatābhiḥ
Acc.vidyutvatāmvidyutvatevidyutvatāḥ
Abl.vidyutvatāyāḥvidyutvatābhyāmvidyutvatābhyaḥ
Loc.vidyutvatāyāmvidyutvatayoḥvidyutvatāsu
Voc.vidyutvatevidyutvatevidyutvatāḥ


n.sg.du.pl.
Nom.vidyutvatvidyutvantī, vidyutvatīvidyutvanti
Gen.vidyutvataḥvidyutvatoḥvidyutvatām
Dat.vidyutvatevidyutvadbhyāmvidyutvadbhyaḥ
Instr.vidyutvatāvidyutvadbhyāmvidyutvadbhiḥ
Acc.vidyutvatvidyutvantī, vidyutvatīvidyutvanti
Abl.vidyutvataḥvidyutvadbhyāmvidyutvadbhyaḥ
Loc.vidyutvatividyutvatoḥvidyutvatsu
Voc.vidyutvatvidyutvantī, vidyutvatīvidyutvanti




существительное, м.р.

sg.du.pl.
Nom.vidyutvānvidyutvantauvidyutvantaḥ
Gen.vidyutvataḥvidyutvatoḥvidyutvatām
Dat.vidyutvatevidyutvadbhyāmvidyutvadbhyaḥ
Instr.vidyutvatāvidyutvadbhyāmvidyutvadbhiḥ
Acc.vidyutvantamvidyutvantauvidyutvataḥ
Abl.vidyutvataḥvidyutvadbhyāmvidyutvadbhyaḥ
Loc.vidyutvatividyutvatoḥvidyutvatsu
Voc.vidyutvanvidyutvantauvidyutvantaḥ



Monier-Williams Sanskrit-English Dictionary

  विद्युत्वत् [ vidyutvat ] [ vidyút-vat ] m. f. n. containing or charged with lightning (a cloud) Lit. MBh. Lit. Megh.

   [ vidyutvat m. a thunder-cloud Lit. Kum.

   N. of a mountain Lit. Hariv. Lit. R.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,