Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ब्रह्मण्यता

ब्रह्मण्यता /brahmaṇyatā/ f.
1) почтение к брахманам
2) благочестйвость, набожность

sg.du.pl.
Nom.brahmaṇyatābrahmaṇyatebrahmaṇyatāḥ
Gen.brahmaṇyatāyāḥbrahmaṇyatayoḥbrahmaṇyatānām
Dat.brahmaṇyatāyaibrahmaṇyatābhyāmbrahmaṇyatābhyaḥ
Instr.brahmaṇyatayābrahmaṇyatābhyāmbrahmaṇyatābhiḥ
Acc.brahmaṇyatāmbrahmaṇyatebrahmaṇyatāḥ
Abl.brahmaṇyatāyāḥbrahmaṇyatābhyāmbrahmaṇyatābhyaḥ
Loc.brahmaṇyatāyāmbrahmaṇyatayoḥbrahmaṇyatāsu
Voc.brahmaṇyatebrahmaṇyatebrahmaṇyatāḥ



Monier-Williams Sanskrit-English Dictionary

---

  ब्रह्मण्यता [ brahmaṇyatā ] [ brahmaṇyá-tā ] f. friendliness towards Brāhmans , piety Lit. MBh. Lit. BhP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,