Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

असुतृप्

असुतृप् /asutp/ ненасытный (о собаках бога смерти)

Adj., m./n./f.

m.sg.du.pl.
Nom.asutṛpasutṛpauasutṛpaḥ
Gen.asutṛpaḥasutṛpoḥasutṛpām
Dat.asutṛpeasutṛbbhyāmasutṛbbhyaḥ
Instr.asutṛpāasutṛbbhyāmasutṛbbhiḥ
Acc.asutṛpamasutṛpauasutṛpaḥ
Abl.asutṛpaḥasutṛbbhyāmasutṛbbhyaḥ
Loc.asutṛpiasutṛpoḥasutṛpsu
Voc.asutṛpasutṛpauasutṛpaḥ


f.sg.du.pl.
Nom.asutṛpāasutṛpeasutṛpāḥ
Gen.asutṛpāyāḥasutṛpayoḥasutṛpāṇām
Dat.asutṛpāyaiasutṛpābhyāmasutṛpābhyaḥ
Instr.asutṛpayāasutṛpābhyāmasutṛpābhiḥ
Acc.asutṛpāmasutṛpeasutṛpāḥ
Abl.asutṛpāyāḥasutṛpābhyāmasutṛpābhyaḥ
Loc.asutṛpāyāmasutṛpayoḥasutṛpāsu
Voc.asutṛpeasutṛpeasutṛpāḥ


n.sg.du.pl.
Nom.asutṛpasutṛpīasutṛmpi
Gen.asutṛpaḥasutṛpoḥasutṛpām
Dat.asutṛpeasutṛbbhyāmasutṛbbhyaḥ
Instr.asutṛpāasutṛbbhyāmasutṛbbhiḥ
Acc.asutṛpasutṛpīasutṛmpi
Abl.asutṛpaḥasutṛbbhyāmasutṛbbhyaḥ
Loc.asutṛpiasutṛpoḥasutṛpsu
Voc.asutṛpasutṛpīasutṛmpi





Monier-Williams Sanskrit-English Dictionary

  असुतृप् [ asutṛp ] [ ásu-tṛ́p ] m. f. n. enjoying or profiting by (another's) life , bringing it into one's possession Lit. RV. , ( cf. [ paśu-tṛ́p ] )

   enjoying one's life , devoted to worldly pleasures Lit. BhP. ( once [ asu-tṛpa in the same sense.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,