Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हव्याद्

हव्याद् /havyād/ см. हविर्भुज्

Adj., m./n./f.

m.sg.du.pl.
Nom.havyāthavyādauhavyādaḥ
Gen.havyādaḥhavyādoḥhavyādām
Dat.havyādehavyādbhyāmhavyādbhyaḥ
Instr.havyādāhavyādbhyāmhavyādbhiḥ
Acc.havyādamhavyādauhavyādaḥ
Abl.havyādaḥhavyādbhyāmhavyādbhyaḥ
Loc.havyādihavyādoḥhavyātsu
Voc.havyāthavyādauhavyādaḥ


f.sg.du.pl.
Nom.havyādāhavyādehavyādāḥ
Gen.havyādāyāḥhavyādayoḥhavyādānām
Dat.havyādāyaihavyādābhyāmhavyādābhyaḥ
Instr.havyādayāhavyādābhyāmhavyādābhiḥ
Acc.havyādāmhavyādehavyādāḥ
Abl.havyādāyāḥhavyādābhyāmhavyādābhyaḥ
Loc.havyādāyāmhavyādayoḥhavyādāsu
Voc.havyādehavyādehavyādāḥ


n.sg.du.pl.
Nom.havyāthavyādīhavyāndi
Gen.havyādaḥhavyādoḥhavyādām
Dat.havyādehavyādbhyāmhavyādbhyaḥ
Instr.havyādāhavyādbhyāmhavyādbhiḥ
Acc.havyāthavyādīhavyāndi
Abl.havyādaḥhavyādbhyāmhavyādbhyaḥ
Loc.havyādihavyādoḥhavyātsu
Voc.havyāthavyādīhavyāndi





Monier-Williams Sanskrit-English Dictionary

---

  हव्याद् [ havyād ] [ havyād ] m. f. n. eating the oblation Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,