Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वायव

वायव /vāyava/
1) ветреный
2) северо-восточный

Adj., m./n./f.

m.sg.du.pl.
Nom.vāyavaḥvāyavauvāyavāḥ
Gen.vāyavasyavāyavayoḥvāyavānām
Dat.vāyavāyavāyavābhyāmvāyavebhyaḥ
Instr.vāyavenavāyavābhyāmvāyavaiḥ
Acc.vāyavamvāyavauvāyavān
Abl.vāyavātvāyavābhyāmvāyavebhyaḥ
Loc.vāyavevāyavayoḥvāyaveṣu
Voc.vāyavavāyavauvāyavāḥ


f.sg.du.pl.
Nom.vāyavīvāyavyauvāyavyaḥ
Gen.vāyavyāḥvāyavyoḥvāyavīnām
Dat.vāyavyaivāyavībhyāmvāyavībhyaḥ
Instr.vāyavyāvāyavībhyāmvāyavībhiḥ
Acc.vāyavīmvāyavyauvāyavīḥ
Abl.vāyavyāḥvāyavībhyāmvāyavībhyaḥ
Loc.vāyavyāmvāyavyoḥvāyavīṣu
Voc.vāyavivāyavyauvāyavyaḥ


n.sg.du.pl.
Nom.vāyavamvāyavevāyavāni
Gen.vāyavasyavāyavayoḥvāyavānām
Dat.vāyavāyavāyavābhyāmvāyavebhyaḥ
Instr.vāyavenavāyavābhyāmvāyavaiḥ
Acc.vāyavamvāyavevāyavāni
Abl.vāyavātvāyavābhyāmvāyavebhyaḥ
Loc.vāyavevāyavayoḥvāyaveṣu
Voc.vāyavavāyavevāyavāni





Monier-Williams Sanskrit-English Dictionary
---

 वायव [ vāyava ] [ vāyava ] m. f. n. relating or belonging to the wind or air , given by or sacred to the god of wind Lit. PārGṛ. Lit. MBh.

  north-western

  [ vāyavī ] f. ( with or scil. [ diś ] ) the north-west ( cf. under [ vāyu ] ) . Lit. ĀśvGṛ.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,