Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यजमान

यजमान /yajamāna/
1. жертвующий
2. m.
1) жертвователь
2) богатый человек

Adj., m./n./f.

m.sg.du.pl.
Nom.yajamānaḥyajamānauyajamānāḥ
Gen.yajamānasyayajamānayoḥyajamānānām
Dat.yajamānāyayajamānābhyāmyajamānebhyaḥ
Instr.yajamānenayajamānābhyāmyajamānaiḥ
Acc.yajamānamyajamānauyajamānān
Abl.yajamānātyajamānābhyāmyajamānebhyaḥ
Loc.yajamāneyajamānayoḥyajamāneṣu
Voc.yajamānayajamānauyajamānāḥ


f.sg.du.pl.
Nom.yajamānāyajamāneyajamānāḥ
Gen.yajamānāyāḥyajamānayoḥyajamānānām
Dat.yajamānāyaiyajamānābhyāmyajamānābhyaḥ
Instr.yajamānayāyajamānābhyāmyajamānābhiḥ
Acc.yajamānāmyajamāneyajamānāḥ
Abl.yajamānāyāḥyajamānābhyāmyajamānābhyaḥ
Loc.yajamānāyāmyajamānayoḥyajamānāsu
Voc.yajamāneyajamāneyajamānāḥ


n.sg.du.pl.
Nom.yajamānamyajamāneyajamānāni
Gen.yajamānasyayajamānayoḥyajamānānām
Dat.yajamānāyayajamānābhyāmyajamānebhyaḥ
Instr.yajamānenayajamānābhyāmyajamānaiḥ
Acc.yajamānamyajamāneyajamānāni
Abl.yajamānātyajamānābhyāmyajamānebhyaḥ
Loc.yajamāneyajamānayoḥyajamāneṣu
Voc.yajamānayajamāneyajamānāni




существительное, м.р.

sg.du.pl.
Nom.yajamānaḥyajamānauyajamānāḥ
Gen.yajamānasyayajamānayoḥyajamānānām
Dat.yajamānāyayajamānābhyāmyajamānebhyaḥ
Instr.yajamānenayajamānābhyāmyajamānaiḥ
Acc.yajamānamyajamānauyajamānān
Abl.yajamānātyajamānābhyāmyajamānebhyaḥ
Loc.yajamāneyajamānayoḥyajamāneṣu
Voc.yajamānayajamānauyajamānāḥ



Monier-Williams Sanskrit-English Dictionary
---

 यजमान [ yajamāna ] [ yájamāna ] m. f. n. sacrificing , worshipping

  [ yajamāna ] m. the person paying the cost of a sacrifice , the institutor of a sacrifice (who to perform it employs a priest or priests , who are often hereditary functionaries in a family) Lit. ŚBr. (f ( [ ī ] ) . the wife of a Yajamāna Lit. BhP.)

  m. any patron , host , rich man , head of a family or tribe Lit. Pañcat.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,