Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विसृष्ट

विसृष्ट /visṛṣṭa/
1) брошенный, оставленный
2) простившийся

Adj., m./n./f.

m.sg.du.pl.
Nom.visṛṣṭaḥvisṛṣṭauvisṛṣṭāḥ
Gen.visṛṣṭasyavisṛṣṭayoḥvisṛṣṭānām
Dat.visṛṣṭāyavisṛṣṭābhyāmvisṛṣṭebhyaḥ
Instr.visṛṣṭenavisṛṣṭābhyāmvisṛṣṭaiḥ
Acc.visṛṣṭamvisṛṣṭauvisṛṣṭān
Abl.visṛṣṭātvisṛṣṭābhyāmvisṛṣṭebhyaḥ
Loc.visṛṣṭevisṛṣṭayoḥvisṛṣṭeṣu
Voc.visṛṣṭavisṛṣṭauvisṛṣṭāḥ


f.sg.du.pl.
Nom.visṛṣṭāvisṛṣṭevisṛṣṭāḥ
Gen.visṛṣṭāyāḥvisṛṣṭayoḥvisṛṣṭānām
Dat.visṛṣṭāyaivisṛṣṭābhyāmvisṛṣṭābhyaḥ
Instr.visṛṣṭayāvisṛṣṭābhyāmvisṛṣṭābhiḥ
Acc.visṛṣṭāmvisṛṣṭevisṛṣṭāḥ
Abl.visṛṣṭāyāḥvisṛṣṭābhyāmvisṛṣṭābhyaḥ
Loc.visṛṣṭāyāmvisṛṣṭayoḥvisṛṣṭāsu
Voc.visṛṣṭevisṛṣṭevisṛṣṭāḥ


n.sg.du.pl.
Nom.visṛṣṭamvisṛṣṭevisṛṣṭāni
Gen.visṛṣṭasyavisṛṣṭayoḥvisṛṣṭānām
Dat.visṛṣṭāyavisṛṣṭābhyāmvisṛṣṭebhyaḥ
Instr.visṛṣṭenavisṛṣṭābhyāmvisṛṣṭaiḥ
Acc.visṛṣṭamvisṛṣṭevisṛṣṭāni
Abl.visṛṣṭātvisṛṣṭābhyāmvisṛṣṭebhyaḥ
Loc.visṛṣṭevisṛṣṭayoḥvisṛṣṭeṣu
Voc.visṛṣṭavisṛṣṭevisṛṣṭāni





Monier-Williams Sanskrit-English Dictionary

---

 विसृष्ट [ visṛṣṭa ] [ ví -sṛṣṭa ] m. f. n. sent or poured forth , let go , allowed to flow or run , discharged , emitted , shed , cast , thrown , hurled Lit. RV.

  spat out Lit. VP.

  removed Lit. TS.

  turned , directed Lit. Mṛicch.

  deprived or destitute of (instr.) Lit. BhP.

  spread , diffused Lit. AV.

  opened Lit. Vait.

  (ifc.) bestowed on Lit. MārkP.

  produced , created , founded Lit. R. Lit. Ragh.

  [ visṛṣṭa ] n. (in gram.) = [ vi-sarjanīya ] Lit. Kāt.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,