Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्रस्तर

स्रस्तर /srastara/ m., n.
1) подстилка для лежания
2) ложе

существительное, м.р.

sg.du.pl.
Nom.srastaraḥsrastarausrastarāḥ
Gen.srastarasyasrastarayoḥsrastarāṇām
Dat.srastarāyasrastarābhyāmsrastarebhyaḥ
Instr.srastareṇasrastarābhyāmsrastaraiḥ
Acc.srastaramsrastarausrastarān
Abl.srastarātsrastarābhyāmsrastarebhyaḥ
Loc.srastaresrastarayoḥsrastareṣu
Voc.srastarasrastarausrastarāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.srastaramsrastaresrastarāṇi
Gen.srastarasyasrastarayoḥsrastarāṇām
Dat.srastarāyasrastarābhyāmsrastarebhyaḥ
Instr.srastareṇasrastarābhyāmsrastaraiḥ
Acc.srastaramsrastaresrastarāṇi
Abl.srastarātsrastarābhyāmsrastarebhyaḥ
Loc.srastaresrastarayoḥsrastareṣu
Voc.srastarasrastaresrastarāṇi



Monier-Williams Sanskrit-English Dictionary
---

 स्रस्तर [ srastara ] [ srastara ] m. n. (ifc. f ( [ ā ] ) .) a couch or sofa for reclining ( often v.l. [ prastara ] ) Lit. PārGṛ. Lit. Mn. Lit. Kād.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,