Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भग्नता

भग्नता /bhagnatā/ f.
1) сломанность
2) перелом; увечье;
[drone1]प्रवहणस्य[/drone1] ~ кораблекрушение

sg.du.pl.
Nom.bhagnatābhagnatebhagnatāḥ
Gen.bhagnatāyāḥbhagnatayoḥbhagnatānām
Dat.bhagnatāyaibhagnatābhyāmbhagnatābhyaḥ
Instr.bhagnatayābhagnatābhyāmbhagnatābhiḥ
Acc.bhagnatāmbhagnatebhagnatāḥ
Abl.bhagnatāyāḥbhagnatābhyāmbhagnatābhyaḥ
Loc.bhagnatāyāmbhagnatayoḥbhagnatāsu
Voc.bhagnatebhagnatebhagnatāḥ



Monier-Williams Sanskrit-English Dictionary

---

  भग्नता [ bhagnatā ] [ bhagna-tā ] f. the condition of being broken

   ( with [ pravahaṇasya ] ) shipwreck Lit. Daś.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,