Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रसह्य

प्रसह्य /prasahya/ преодолимый

Adj., m./n./f.

m.sg.du.pl.
Nom.prasahyaḥprasahyauprasahyāḥ
Gen.prasahyasyaprasahyayoḥprasahyānām
Dat.prasahyāyaprasahyābhyāmprasahyebhyaḥ
Instr.prasahyenaprasahyābhyāmprasahyaiḥ
Acc.prasahyamprasahyauprasahyān
Abl.prasahyātprasahyābhyāmprasahyebhyaḥ
Loc.prasahyeprasahyayoḥprasahyeṣu
Voc.prasahyaprasahyauprasahyāḥ


f.sg.du.pl.
Nom.prasahyāprasahyeprasahyāḥ
Gen.prasahyāyāḥprasahyayoḥprasahyānām
Dat.prasahyāyaiprasahyābhyāmprasahyābhyaḥ
Instr.prasahyayāprasahyābhyāmprasahyābhiḥ
Acc.prasahyāmprasahyeprasahyāḥ
Abl.prasahyāyāḥprasahyābhyāmprasahyābhyaḥ
Loc.prasahyāyāmprasahyayoḥprasahyāsu
Voc.prasahyeprasahyeprasahyāḥ


n.sg.du.pl.
Nom.prasahyamprasahyeprasahyāni
Gen.prasahyasyaprasahyayoḥprasahyānām
Dat.prasahyāyaprasahyābhyāmprasahyebhyaḥ
Instr.prasahyenaprasahyābhyāmprasahyaiḥ
Acc.prasahyamprasahyeprasahyāni
Abl.prasahyātprasahyābhyāmprasahyebhyaḥ
Loc.prasahyeprasahyayoḥprasahyeṣu
Voc.prasahyaprasahyeprasahyāni





Monier-Williams Sanskrit-English Dictionary
---

  प्रसह्य [ prasahya ] [ pra-sahya ] m. f. n. to be conquered or resisted

   capable of being conquered or resisted (inf. with pass. sense) Lit. MBh. 2.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,