Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सरङ्ग

सरङ्ग /saraṅga/ цветной, окрашенный, раскрашенный

Adj., m./n./f.

m.sg.du.pl.
Nom.saraṅgaḥsaraṅgausaraṅgāḥ
Gen.saraṅgasyasaraṅgayoḥsaraṅgāṇām
Dat.saraṅgāyasaraṅgābhyāmsaraṅgebhyaḥ
Instr.saraṅgeṇasaraṅgābhyāmsaraṅgaiḥ
Acc.saraṅgamsaraṅgausaraṅgān
Abl.saraṅgātsaraṅgābhyāmsaraṅgebhyaḥ
Loc.saraṅgesaraṅgayoḥsaraṅgeṣu
Voc.saraṅgasaraṅgausaraṅgāḥ


f.sg.du.pl.
Nom.saraṅgāsaraṅgesaraṅgāḥ
Gen.saraṅgāyāḥsaraṅgayoḥsaraṅgāṇām
Dat.saraṅgāyaisaraṅgābhyāmsaraṅgābhyaḥ
Instr.saraṅgayāsaraṅgābhyāmsaraṅgābhiḥ
Acc.saraṅgāmsaraṅgesaraṅgāḥ
Abl.saraṅgāyāḥsaraṅgābhyāmsaraṅgābhyaḥ
Loc.saraṅgāyāmsaraṅgayoḥsaraṅgāsu
Voc.saraṅgesaraṅgesaraṅgāḥ


n.sg.du.pl.
Nom.saraṅgamsaraṅgesaraṅgāṇi
Gen.saraṅgasyasaraṅgayoḥsaraṅgāṇām
Dat.saraṅgāyasaraṅgābhyāmsaraṅgebhyaḥ
Instr.saraṅgeṇasaraṅgābhyāmsaraṅgaiḥ
Acc.saraṅgamsaraṅgesaraṅgāṇi
Abl.saraṅgātsaraṅgābhyāmsaraṅgebhyaḥ
Loc.saraṅgesaraṅgayoḥsaraṅgeṣu
Voc.saraṅgasaraṅgesaraṅgāṇi





Monier-Williams Sanskrit-English Dictionary

  सरङ्ग [ saraṅga ] [ sa-raṅga ] m. f. n. ( for [ saraṅga ] see s.v.) having colour Lit. Kāv.

   having a nasal sound Lit. Śiksh.

   ( also [ °gaka ] ) a kind of metre Lit. Col.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,