Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कथनीय

कथनीय /kathanīya/ (pn. от कथ् ) который должен быть рассказан или упомянут

Adj., m./n./f.

m.sg.du.pl.
Nom.kathanīyaḥkathanīyaukathanīyāḥ
Gen.kathanīyasyakathanīyayoḥkathanīyānām
Dat.kathanīyāyakathanīyābhyāmkathanīyebhyaḥ
Instr.kathanīyenakathanīyābhyāmkathanīyaiḥ
Acc.kathanīyamkathanīyaukathanīyān
Abl.kathanīyātkathanīyābhyāmkathanīyebhyaḥ
Loc.kathanīyekathanīyayoḥkathanīyeṣu
Voc.kathanīyakathanīyaukathanīyāḥ


f.sg.du.pl.
Nom.kathanīyākathanīyekathanīyāḥ
Gen.kathanīyāyāḥkathanīyayoḥkathanīyānām
Dat.kathanīyāyaikathanīyābhyāmkathanīyābhyaḥ
Instr.kathanīyayākathanīyābhyāmkathanīyābhiḥ
Acc.kathanīyāmkathanīyekathanīyāḥ
Abl.kathanīyāyāḥkathanīyābhyāmkathanīyābhyaḥ
Loc.kathanīyāyāmkathanīyayoḥkathanīyāsu
Voc.kathanīyekathanīyekathanīyāḥ


n.sg.du.pl.
Nom.kathanīyamkathanīyekathanīyāni
Gen.kathanīyasyakathanīyayoḥkathanīyānām
Dat.kathanīyāyakathanīyābhyāmkathanīyebhyaḥ
Instr.kathanīyenakathanīyābhyāmkathanīyaiḥ
Acc.kathanīyamkathanīyekathanīyāni
Abl.kathanīyātkathanīyābhyāmkathanīyebhyaḥ
Loc.kathanīyekathanīyayoḥkathanīyeṣu
Voc.kathanīyakathanīyekathanīyāni





Monier-Williams Sanskrit-English Dictionary

 कथनीय [ kathanīya ] [ kathanīya m. f. n. to be said or told or declared , worthy of relation or mentioning Lit. MBh. Lit. BhP.

  to be called or named Lit. Śrutab.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,