Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वरदान

वरदान /vara-dāna/ n.
1) исполнение желаний
2) оказание милости

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.varadānamvaradānevaradānāni
Gen.varadānasyavaradānayoḥvaradānānām
Dat.varadānāyavaradānābhyāmvaradānebhyaḥ
Instr.varadānenavaradānābhyāmvaradānaiḥ
Acc.varadānamvaradānevaradānāni
Abl.varadānātvaradānābhyāmvaradānebhyaḥ
Loc.varadānevaradānayoḥvaradāneṣu
Voc.varadānavaradānevaradānāni



Monier-Williams Sanskrit-English Dictionary
---

  वरदान [ varadāna ] [ vará-dāna ] n. the granting a boon or request Lit. MBh. Lit. R.

   the giving compensation or reward Lit. ĀśvŚr.

   N. of a place of pilgrimage Lit. MBh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,