Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यजिष्णु

यजिष्णु /yajiṣṇu/
1) почитающий богов
2) приносящий жертву

Adj., m./n./f.

m.sg.du.pl.
Nom.yajiṣṇuḥyajiṣṇūyajiṣṇavaḥ
Gen.yajiṣṇoḥyajiṣṇvoḥyajiṣṇūnām
Dat.yajiṣṇaveyajiṣṇubhyāmyajiṣṇubhyaḥ
Instr.yajiṣṇunāyajiṣṇubhyāmyajiṣṇubhiḥ
Acc.yajiṣṇumyajiṣṇūyajiṣṇūn
Abl.yajiṣṇoḥyajiṣṇubhyāmyajiṣṇubhyaḥ
Loc.yajiṣṇauyajiṣṇvoḥyajiṣṇuṣu
Voc.yajiṣṇoyajiṣṇūyajiṣṇavaḥ


f.sg.du.pl.
Nom.yajiṣṇu_āyajiṣṇu_eyajiṣṇu_āḥ
Gen.yajiṣṇu_āyāḥyajiṣṇu_ayoḥyajiṣṇu_ānām
Dat.yajiṣṇu_āyaiyajiṣṇu_ābhyāmyajiṣṇu_ābhyaḥ
Instr.yajiṣṇu_ayāyajiṣṇu_ābhyāmyajiṣṇu_ābhiḥ
Acc.yajiṣṇu_āmyajiṣṇu_eyajiṣṇu_āḥ
Abl.yajiṣṇu_āyāḥyajiṣṇu_ābhyāmyajiṣṇu_ābhyaḥ
Loc.yajiṣṇu_āyāmyajiṣṇu_ayoḥyajiṣṇu_āsu
Voc.yajiṣṇu_eyajiṣṇu_eyajiṣṇu_āḥ


n.sg.du.pl.
Nom.yajiṣṇuyajiṣṇunīyajiṣṇūni
Gen.yajiṣṇunaḥyajiṣṇunoḥyajiṣṇūnām
Dat.yajiṣṇuneyajiṣṇubhyāmyajiṣṇubhyaḥ
Instr.yajiṣṇunāyajiṣṇubhyāmyajiṣṇubhiḥ
Acc.yajiṣṇuyajiṣṇunīyajiṣṇūni
Abl.yajiṣṇunaḥyajiṣṇubhyāmyajiṣṇubhyaḥ
Loc.yajiṣṇuniyajiṣṇunoḥyajiṣṇuṣu
Voc.yajiṣṇuyajiṣṇunīyajiṣṇūni





Monier-Williams Sanskrit-English Dictionary

---

 यजिष्णु [ yajiṣṇu ] [ yajiṣṇu ] m. f. n. worshipping the gods , sacrificing Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,