Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पाषण्ड

पाषण्ड /pāṣaṇḍa/
1. еретический
2. m.
1) еретик
2) вероотступник
3. m., n.
1) ересь
2) вероотступничество

Adj., m./n./f.

m.sg.du.pl.
Nom.pāṣaṇḍaḥpāṣaṇḍaupāṣaṇḍāḥ
Gen.pāṣaṇḍasyapāṣaṇḍayoḥpāṣaṇḍānām
Dat.pāṣaṇḍāyapāṣaṇḍābhyāmpāṣaṇḍebhyaḥ
Instr.pāṣaṇḍenapāṣaṇḍābhyāmpāṣaṇḍaiḥ
Acc.pāṣaṇḍampāṣaṇḍaupāṣaṇḍān
Abl.pāṣaṇḍātpāṣaṇḍābhyāmpāṣaṇḍebhyaḥ
Loc.pāṣaṇḍepāṣaṇḍayoḥpāṣaṇḍeṣu
Voc.pāṣaṇḍapāṣaṇḍaupāṣaṇḍāḥ


f.sg.du.pl.
Nom.pāṣaṇḍīpāṣaṇḍyaupāṣaṇḍyaḥ
Gen.pāṣaṇḍyāḥpāṣaṇḍyoḥpāṣaṇḍīnām
Dat.pāṣaṇḍyaipāṣaṇḍībhyāmpāṣaṇḍībhyaḥ
Instr.pāṣaṇḍyāpāṣaṇḍībhyāmpāṣaṇḍībhiḥ
Acc.pāṣaṇḍīmpāṣaṇḍyaupāṣaṇḍīḥ
Abl.pāṣaṇḍyāḥpāṣaṇḍībhyāmpāṣaṇḍībhyaḥ
Loc.pāṣaṇḍyāmpāṣaṇḍyoḥpāṣaṇḍīṣu
Voc.pāṣaṇḍipāṣaṇḍyaupāṣaṇḍyaḥ


n.sg.du.pl.
Nom.pāṣaṇḍampāṣaṇḍepāṣaṇḍāni
Gen.pāṣaṇḍasyapāṣaṇḍayoḥpāṣaṇḍānām
Dat.pāṣaṇḍāyapāṣaṇḍābhyāmpāṣaṇḍebhyaḥ
Instr.pāṣaṇḍenapāṣaṇḍābhyāmpāṣaṇḍaiḥ
Acc.pāṣaṇḍampāṣaṇḍepāṣaṇḍāni
Abl.pāṣaṇḍātpāṣaṇḍābhyāmpāṣaṇḍebhyaḥ
Loc.pāṣaṇḍepāṣaṇḍayoḥpāṣaṇḍeṣu
Voc.pāṣaṇḍapāṣaṇḍepāṣaṇḍāni




существительное, м.р.

sg.du.pl.
Nom.pāṣaṇḍaḥpāṣaṇḍaupāṣaṇḍāḥ
Gen.pāṣaṇḍasyapāṣaṇḍayoḥpāṣaṇḍānām
Dat.pāṣaṇḍāyapāṣaṇḍābhyāmpāṣaṇḍebhyaḥ
Instr.pāṣaṇḍenapāṣaṇḍābhyāmpāṣaṇḍaiḥ
Acc.pāṣaṇḍampāṣaṇḍaupāṣaṇḍān
Abl.pāṣaṇḍātpāṣaṇḍābhyāmpāṣaṇḍebhyaḥ
Loc.pāṣaṇḍepāṣaṇḍayoḥpāṣaṇḍeṣu
Voc.pāṣaṇḍapāṣaṇḍaupāṣaṇḍāḥ



Monier-Williams Sanskrit-English Dictionary
---

पाषण्ड [ pāṣaṇḍa ] [ pāṣaṇḍa ] m. f. n. ( wrongly spelt [ pākhaṇḍa ] ) heretical , impious Lit. MBh. Lit. Pur.

[ pāṣaṇḍa ] m. a heretic , hypocrite , impostor , any one who falsely assumes the characteristics of an orthodox Hindū , a Jaina , Buddhist Lit. ib.

m. or n. false doctrine , heresy Lit. Mn. Lit. BhP.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,