Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

समाराधन

समाराधन /samārādhana/ n.
1) успокоение
2) удовлетворение
3) примирение
4) удовольствие
5) восхищение

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.samārādhanamsamārādhanesamārādhanāni
Gen.samārādhanasyasamārādhanayoḥsamārādhanānām
Dat.samārādhanāyasamārādhanābhyāmsamārādhanebhyaḥ
Instr.samārādhanenasamārādhanābhyāmsamārādhanaiḥ
Acc.samārādhanamsamārādhanesamārādhanāni
Abl.samārādhanātsamārādhanābhyāmsamārādhanebhyaḥ
Loc.samārādhanesamārādhanayoḥsamārādhaneṣu
Voc.samārādhanasamārādhanesamārādhanāni



Monier-Williams Sanskrit-English Dictionary

---

 समाराधन [ samārādhana ] [ sam-ārādhana ] n. conciliation , propitiation , gratification Lit. Ragh. Lit. Sarvad.

  a means of propitiating or winning Lit. Mālav.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,