Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पृषत्

पृषत् /pṣat/
1. пятнистый
2. m. пятнистая газель

Adj., m./n./f.

m.sg.du.pl.
Nom.pṛṣanpṛṣantaupṛṣantaḥ
Gen.pṛṣataḥpṛṣatoḥpṛṣatām
Dat.pṛṣatepṛṣadbhyāmpṛṣadbhyaḥ
Instr.pṛṣatāpṛṣadbhyāmpṛṣadbhiḥ
Acc.pṛṣantampṛṣantaupṛṣataḥ
Abl.pṛṣataḥpṛṣadbhyāmpṛṣadbhyaḥ
Loc.pṛṣatipṛṣatoḥpṛṣatsu
Voc.pṛṣanpṛṣantaupṛṣantaḥ


f.sg.du.pl.
Nom.pṛṣatīpṛṣatyaupṛṣatyaḥ
Gen.pṛṣatyāḥpṛṣatyoḥpṛṣatīnām
Dat.pṛṣatyaipṛṣatībhyāmpṛṣatībhyaḥ
Instr.pṛṣatyāpṛṣatībhyāmpṛṣatībhiḥ
Acc.pṛṣatīmpṛṣatyaupṛṣatīḥ
Abl.pṛṣatyāḥpṛṣatībhyāmpṛṣatībhyaḥ
Loc.pṛṣatyāmpṛṣatyoḥpṛṣatīṣu
Voc.pṛṣatipṛṣatyaupṛṣatyaḥ


n.sg.du.pl.
Nom.pṛṣatpṛṣantī, pṛṣatīpṛṣanti
Gen.pṛṣataḥpṛṣatoḥpṛṣatām
Dat.pṛṣatepṛṣadbhyāmpṛṣadbhyaḥ
Instr.pṛṣatāpṛṣadbhyāmpṛṣadbhiḥ
Acc.pṛṣatpṛṣantī, pṛṣatīpṛṣanti
Abl.pṛṣataḥpṛṣadbhyāmpṛṣadbhyaḥ
Loc.pṛṣatipṛṣatoḥpṛṣatsu
Voc.pṛṣatpṛṣantī, pṛṣatīpṛṣanti




существительное, м.р.

sg.du.pl.
Nom.pṛṣanpṛṣantaupṛṣantaḥ
Gen.pṛṣataḥpṛṣatoḥpṛṣatām
Dat.pṛṣatepṛṣadbhyāmpṛṣadbhyaḥ
Instr.pṛṣatāpṛṣadbhyāmpṛṣadbhiḥ
Acc.pṛṣantampṛṣantaupṛṣataḥ
Abl.pṛṣataḥpṛṣadbhyāmpṛṣadbhyaḥ
Loc.pṛṣatipṛṣatoḥpṛṣatsu
Voc.pṛṣanpṛṣantaupṛṣantaḥ



Monier-Williams Sanskrit-English Dictionary
---

 पृषत् [ pṛṣat ] [ pṛ́ṣat ] m. f. n. spotted , speckled , piebald , variegated Lit. AV. Lit. VS. Lit. Br. Lit. GṛŚrS.

  sprinkling Lit. W.

  [ pṛṣat ] m. the spotted antelope Lit. R. ( cf. g. [ vyāghrādi ] , where Lit. Kāś. )

  m. a drop of water (only pl. ; [ °tām pati ] m. " lord of the drops of water " , the wind) Lit. Śiś. vi , 55

  [ pṛṣatī ] f. a dappled cow or mare (applied to the animals ridden by the Maruts) Lit. RV. Lit. VS. Lit. ŚBr. Lit. ŚrS.

  a spotted doe Lit. MBh. Lit. R.

  = [ pārṣatī ] , the daughter of Pṛishata Lit. MBh. i , 6390

  [ pṛṣat ] n. a drop of water or any other liquid Lit. Hariv. Lit. BhP.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,