Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

परात्मन्

परात्मन् /parātman/ (/para + ātman/) m. высший дух

существительное, м.р.

sg.du.pl.
Nom.parātmāparātmānauparātmānaḥ
Gen.parātmanaḥparātmanoḥparātmanām
Dat.parātmaneparātmabhyāmparātmabhyaḥ
Instr.parātmanāparātmabhyāmparātmabhiḥ
Acc.parātmānamparātmānauparātmanaḥ
Abl.parātmanaḥparātmabhyāmparātmabhyaḥ
Loc.parātmaniparātmanoḥparātmasu
Voc.parātmanparātmānauparātmānaḥ



Monier-Williams Sanskrit-English Dictionary

---

  परात्मन् [ parātman ] [ parātman ] m. the Supreme Spirit Lit. BhP.

   [ parātman ] m. f. n. one who considers the body as the soul Lit. MBh. Lit. BhP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,