Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विशिष्टवर्ण

विशिष्टवर्ण /viśiṣṭa-varṇa/ bah.
1) необычного или превосходного цвета
2) особенный

Adj., m./n./f.

m.sg.du.pl.
Nom.viśiṣṭavarṇaḥviśiṣṭavarṇauviśiṣṭavarṇāḥ
Gen.viśiṣṭavarṇasyaviśiṣṭavarṇayoḥviśiṣṭavarṇānām
Dat.viśiṣṭavarṇāyaviśiṣṭavarṇābhyāmviśiṣṭavarṇebhyaḥ
Instr.viśiṣṭavarṇenaviśiṣṭavarṇābhyāmviśiṣṭavarṇaiḥ
Acc.viśiṣṭavarṇamviśiṣṭavarṇauviśiṣṭavarṇān
Abl.viśiṣṭavarṇātviśiṣṭavarṇābhyāmviśiṣṭavarṇebhyaḥ
Loc.viśiṣṭavarṇeviśiṣṭavarṇayoḥviśiṣṭavarṇeṣu
Voc.viśiṣṭavarṇaviśiṣṭavarṇauviśiṣṭavarṇāḥ


f.sg.du.pl.
Nom.viśiṣṭavarṇāviśiṣṭavarṇeviśiṣṭavarṇāḥ
Gen.viśiṣṭavarṇāyāḥviśiṣṭavarṇayoḥviśiṣṭavarṇānām
Dat.viśiṣṭavarṇāyaiviśiṣṭavarṇābhyāmviśiṣṭavarṇābhyaḥ
Instr.viśiṣṭavarṇayāviśiṣṭavarṇābhyāmviśiṣṭavarṇābhiḥ
Acc.viśiṣṭavarṇāmviśiṣṭavarṇeviśiṣṭavarṇāḥ
Abl.viśiṣṭavarṇāyāḥviśiṣṭavarṇābhyāmviśiṣṭavarṇābhyaḥ
Loc.viśiṣṭavarṇāyāmviśiṣṭavarṇayoḥviśiṣṭavarṇāsu
Voc.viśiṣṭavarṇeviśiṣṭavarṇeviśiṣṭavarṇāḥ


n.sg.du.pl.
Nom.viśiṣṭavarṇamviśiṣṭavarṇeviśiṣṭavarṇāni
Gen.viśiṣṭavarṇasyaviśiṣṭavarṇayoḥviśiṣṭavarṇānām
Dat.viśiṣṭavarṇāyaviśiṣṭavarṇābhyāmviśiṣṭavarṇebhyaḥ
Instr.viśiṣṭavarṇenaviśiṣṭavarṇābhyāmviśiṣṭavarṇaiḥ
Acc.viśiṣṭavarṇamviśiṣṭavarṇeviśiṣṭavarṇāni
Abl.viśiṣṭavarṇātviśiṣṭavarṇābhyāmviśiṣṭavarṇebhyaḥ
Loc.viśiṣṭavarṇeviśiṣṭavarṇayoḥviśiṣṭavarṇeṣu
Voc.viśiṣṭavarṇaviśiṣṭavarṇeviśiṣṭavarṇāni





Monier-Williams Sanskrit-English Dictionary

---

  विशिष्टवर्ण [ viśiṣṭavarṇa ] [ vi-śiṣṭa--varṇa ] m. f. n. having a distinguished colour Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,