Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अन्तरात्मन्

अन्तरात्मन् /antar-ātman/ m.
1) дух, душа
2) сердце
3) сущность

существительное, м.р.

sg.du.pl.
Nom.antarātmāantarātmānauantarātmānaḥ
Gen.antarātmanaḥantarātmanoḥantarātmanām
Dat.antarātmaneantarātmabhyāmantarātmabhyaḥ
Instr.antarātmanāantarātmabhyāmantarātmabhiḥ
Acc.antarātmānamantarātmānauantarātmanaḥ
Abl.antarātmanaḥantarātmabhyāmantarātmabhyaḥ
Loc.antarātmaniantarātmanoḥantarātmasu
Voc.antarātmanantarātmānauantarātmānaḥ



Monier-Williams Sanskrit-English Dictionary

  अन्तरात्मन् [ antarātman ] [ antar-ātmán ] m. the soul

   the internal feelings , the heart or mind Lit. MaitrS.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,