Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

द्युवधू

द्युवधू /dyu-vadhū/ f. небесная женщина (жена), апсара; см. अप्सरस्

sg.du.pl.
Nom.dyuvadhūḥdyuvadhvaudyuvadhvaḥ
Gen.dyuvadhvāḥdyuvadhvoḥdyuvadhūnām
Dat.dyuvadhvaidyuvadhūbhyāmdyuvadhūbhyaḥ
Instr.dyuvadhvādyuvadhūbhyāmdyuvadhūbhiḥ
Acc.dyuvadhūmdyuvadhvaudyuvadhūḥ
Abl.dyuvadhvāḥdyuvadhūbhyāmdyuvadhūbhyaḥ
Loc.dyuvadhvāmdyuvadhvoḥdyuvadhūṣu
Voc.dyuvadhudyuvadhvaudyuvadhvaḥ



Monier-Williams Sanskrit-English Dictionary

---

  द्युवधू [ dyuvadhū ] [ dyú-vadhū ] f. = [ -yoṣit ] Lit. Kathās.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,