Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आवसति

आवसति /āvasati/ f. ночлег

sg.du.pl.
Nom.āvasatiḥāvasatīāvasatayaḥ
Gen.āvasatyāḥ, āvasateḥāvasatyoḥāvasatīnām
Dat.āvasatyai, āvasatayeāvasatibhyāmāvasatibhyaḥ
Instr.āvasatyāāvasatibhyāmāvasatibhiḥ
Acc.āvasatimāvasatīāvasatīḥ
Abl.āvasatyāḥ, āvasateḥāvasatibhyāmāvasatibhyaḥ
Loc.āvasatyām, āvasatauāvasatyoḥāvasatiṣu
Voc.āvasateāvasatīāvasatayaḥ



Monier-Williams Sanskrit-English Dictionary

 आवसति [ āvasati ] [ ā-vasatí f. shelter , night's lodging Lit. TBr.

  night (i.e. the time during which one rests.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,