Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सप्ताश्व

सप्ताश्व /saptāśva/ (/sapta + aśva/) m. см. सप्तसप्ति

существительное, м.р.

sg.du.pl.
Nom.saptāśvaḥsaptāśvausaptāśvāḥ
Gen.saptāśvasyasaptāśvayoḥsaptāśvānām
Dat.saptāśvāyasaptāśvābhyāmsaptāśvebhyaḥ
Instr.saptāśvenasaptāśvābhyāmsaptāśvaiḥ
Acc.saptāśvamsaptāśvausaptāśvān
Abl.saptāśvātsaptāśvābhyāmsaptāśvebhyaḥ
Loc.saptāśvesaptāśvayoḥsaptāśveṣu
Voc.saptāśvasaptāśvausaptāśvāḥ



Monier-Williams Sanskrit-English Dictionary
---

  सप्ताश्व [ saptāśva ] [ saptāśva ] m. f. n. having 7 horses Lit. RV.

   [ saptāśva ] m. the sun (the 7 horses symbolizing the 7 days of the week) , Lit. KāśīKh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,