Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दृश्य

दृश्य /dṛśya/ видимый кем-л., для кого-л. (Instr., Gen., o—)

Adj., m./n./f.

m.sg.du.pl.
Nom.dṛśyaḥdṛśyaudṛśyāḥ
Gen.dṛśyasyadṛśyayoḥdṛśyānām
Dat.dṛśyāyadṛśyābhyāmdṛśyebhyaḥ
Instr.dṛśyenadṛśyābhyāmdṛśyaiḥ
Acc.dṛśyamdṛśyaudṛśyān
Abl.dṛśyātdṛśyābhyāmdṛśyebhyaḥ
Loc.dṛśyedṛśyayoḥdṛśyeṣu
Voc.dṛśyadṛśyaudṛśyāḥ


f.sg.du.pl.
Nom.dṛśyādṛśyedṛśyāḥ
Gen.dṛśyāyāḥdṛśyayoḥdṛśyānām
Dat.dṛśyāyaidṛśyābhyāmdṛśyābhyaḥ
Instr.dṛśyayādṛśyābhyāmdṛśyābhiḥ
Acc.dṛśyāmdṛśyedṛśyāḥ
Abl.dṛśyāyāḥdṛśyābhyāmdṛśyābhyaḥ
Loc.dṛśyāyāmdṛśyayoḥdṛśyāsu
Voc.dṛśyedṛśyedṛśyāḥ


n.sg.du.pl.
Nom.dṛśyamdṛśyedṛśyāni
Gen.dṛśyasyadṛśyayoḥdṛśyānām
Dat.dṛśyāyadṛśyābhyāmdṛśyebhyaḥ
Instr.dṛśyenadṛśyābhyāmdṛśyaiḥ
Acc.dṛśyamdṛśyedṛśyāni
Abl.dṛśyātdṛśyābhyāmdṛśyebhyaḥ
Loc.dṛśyedṛśyayoḥdṛśyeṣu
Voc.dṛśyadṛśyedṛśyāni





Monier-Williams Sanskrit-English Dictionary
---

 दृश्य [ dṛśya ] [ dṛ́śya ]1 m. f. n. visible , conspicuous Lit. RV. Lit. MBh. Lit. Kāv.

  to be looked at , worth seeing , beautiful , pleasing Lit. Hariv. Lit. Kāv. Lit. Pur.

  [ dṛśya ] m. (arithm.) a given quantity or number

  n. any visible object Lit. Mālav. i , 9

  the visible world Lit. RTL. 119

  N. of a town = [ -pura ] , Lit. Brahmap.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,