Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वरुण्य

वरुण्य /varuṇya/
1) происходящий от Варуны
2) свойственный Варуне ; см. वरुण 1)

Adj., m./n./f.

m.sg.du.pl.
Nom.varuṇyaḥvaruṇyauvaruṇyāḥ
Gen.varuṇyasyavaruṇyayoḥvaruṇyānām
Dat.varuṇyāyavaruṇyābhyāmvaruṇyebhyaḥ
Instr.varuṇyenavaruṇyābhyāmvaruṇyaiḥ
Acc.varuṇyamvaruṇyauvaruṇyān
Abl.varuṇyātvaruṇyābhyāmvaruṇyebhyaḥ
Loc.varuṇyevaruṇyayoḥvaruṇyeṣu
Voc.varuṇyavaruṇyauvaruṇyāḥ


f.sg.du.pl.
Nom.varuṇyāvaruṇyevaruṇyāḥ
Gen.varuṇyāyāḥvaruṇyayoḥvaruṇyānām
Dat.varuṇyāyaivaruṇyābhyāmvaruṇyābhyaḥ
Instr.varuṇyayāvaruṇyābhyāmvaruṇyābhiḥ
Acc.varuṇyāmvaruṇyevaruṇyāḥ
Abl.varuṇyāyāḥvaruṇyābhyāmvaruṇyābhyaḥ
Loc.varuṇyāyāmvaruṇyayoḥvaruṇyāsu
Voc.varuṇyevaruṇyevaruṇyāḥ


n.sg.du.pl.
Nom.varuṇyamvaruṇyevaruṇyāni
Gen.varuṇyasyavaruṇyayoḥvaruṇyānām
Dat.varuṇyāyavaruṇyābhyāmvaruṇyebhyaḥ
Instr.varuṇyenavaruṇyābhyāmvaruṇyaiḥ
Acc.varuṇyamvaruṇyevaruṇyāni
Abl.varuṇyātvaruṇyābhyāmvaruṇyebhyaḥ
Loc.varuṇyevaruṇyayoḥvaruṇyeṣu
Voc.varuṇyavaruṇyevaruṇyāni





Monier-Williams Sanskrit-English Dictionary
---

 वरुण्य [ varuṇya ] [ varuṇyá ] m. f. n. coming from Varuṇa , belonging to him Lit. RV. Lit. ŚBr. (f. pl. with [ āpaḥ ] , " stagnant water " ) .


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,