Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धान्य

धान्य /dhānya/
1. состоящий из зёрен злаков
2. n., m.
1) зерно
2) pl. урожай
3) pl. хлеба

Adj., m./n./f.

m.sg.du.pl.
Nom.dhānyaḥdhānyaudhānyāḥ
Gen.dhānyasyadhānyayoḥdhānyānām
Dat.dhānyāyadhānyābhyāmdhānyebhyaḥ
Instr.dhānyenadhānyābhyāmdhānyaiḥ
Acc.dhānyamdhānyaudhānyān
Abl.dhānyātdhānyābhyāmdhānyebhyaḥ
Loc.dhānyedhānyayoḥdhānyeṣu
Voc.dhānyadhānyaudhānyāḥ


f.sg.du.pl.
Nom.dhānyādhānyedhānyāḥ
Gen.dhānyāyāḥdhānyayoḥdhānyānām
Dat.dhānyāyaidhānyābhyāmdhānyābhyaḥ
Instr.dhānyayādhānyābhyāmdhānyābhiḥ
Acc.dhānyāmdhānyedhānyāḥ
Abl.dhānyāyāḥdhānyābhyāmdhānyābhyaḥ
Loc.dhānyāyāmdhānyayoḥdhānyāsu
Voc.dhānyedhānyedhānyāḥ


n.sg.du.pl.
Nom.dhānyamdhānyedhānyāni
Gen.dhānyasyadhānyayoḥdhānyānām
Dat.dhānyāyadhānyābhyāmdhānyebhyaḥ
Instr.dhānyenadhānyābhyāmdhānyaiḥ
Acc.dhānyamdhānyedhānyāni
Abl.dhānyātdhānyābhyāmdhānyebhyaḥ
Loc.dhānyedhānyayoḥdhānyeṣu
Voc.dhānyadhānyedhānyāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.dhānyamdhānyedhānyāni
Gen.dhānyasyadhānyayoḥdhānyānām
Dat.dhānyāyadhānyābhyāmdhānyebhyaḥ
Instr.dhānyenadhānyābhyāmdhānyaiḥ
Acc.dhānyamdhānyedhānyāni
Abl.dhānyātdhānyābhyāmdhānyebhyaḥ
Loc.dhānyedhānyayoḥdhānyeṣu
Voc.dhānyadhānyedhānyāni



Monier-Williams Sanskrit-English Dictionary
---

 धान्य [ dhānya ] [ dhānyá ]1 m. f. n. consisting or made of grain Lit. RV. Lit. AV.

  [ dhānya ] n. corn , grain Lit. ib. ( according to Lit. Suśr. only [ śālayaḥ ] , [ ṣaṣṭikāḥ ] & [ vīhayaḥ ] , the other grains being [ ku-dhānya ] q.v.)

  a measure = 4 sesamum seeds Lit. L.

  n. coriander ( also f ( [ ā ] ) .) Lit. L.

  n. Cyperus Rotundus Lit. L.

  a kind of house Lit. Gal.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,