Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

उपभङ्ग

उपभङ्ग /upabhaṅga/ m. часть (стихотворной строфы)

существительное, м.р.

sg.du.pl.
Nom.upabhaṅgaḥupabhaṅgauupabhaṅgāḥ
Gen.upabhaṅgasyaupabhaṅgayoḥupabhaṅgānām
Dat.upabhaṅgāyaupabhaṅgābhyāmupabhaṅgebhyaḥ
Instr.upabhaṅgenaupabhaṅgābhyāmupabhaṅgaiḥ
Acc.upabhaṅgamupabhaṅgauupabhaṅgān
Abl.upabhaṅgātupabhaṅgābhyāmupabhaṅgebhyaḥ
Loc.upabhaṅgeupabhaṅgayoḥupabhaṅgeṣu
Voc.upabhaṅgaupabhaṅgauupabhaṅgāḥ



Monier-Williams Sanskrit-English Dictionary

उपभङ्ग [ upabhaṅga ] [ upa-bhaṅga ] m. (√ [ bhañj ] ) , a division of a stanza Lit. Vikr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,