Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभिधान

अभिधान /abhidhāna/ n.
1) разъяснение
2) высказывание
3) имя, название

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.abhidhānamabhidhāneabhidhānāni
Gen.abhidhānasyaabhidhānayoḥabhidhānānām
Dat.abhidhānāyaabhidhānābhyāmabhidhānebhyaḥ
Instr.abhidhānenaabhidhānābhyāmabhidhānaiḥ
Acc.abhidhānamabhidhāneabhidhānāni
Abl.abhidhānātabhidhānābhyāmabhidhānebhyaḥ
Loc.abhidhāneabhidhānayoḥabhidhāneṣu
Voc.abhidhānaabhidhāneabhidhānāni



Monier-Williams Sanskrit-English Dictionary

 अभिधान [ abhidhāna ] [ abhi-dhāna ] n. telling , naming , speaking , speech , manifesting

  a name , title , appellation , expression , word

  a vocabulary , dictionary , lexicon

  putting together , bringing in close connection Lit. VPrāt.

  ( compar. [ -tara ] ) Lit. KaushBr.

  [ abhidhānī f. see s.v.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,