Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सोमसुत्

सोमसुत् /soma-sut/ выжимающий сому

Adj., m./n./f.

m.sg.du.pl.
Nom.somasutsomasutausomasutaḥ
Gen.somasutaḥsomasutoḥsomasutām
Dat.somasutesomasudbhyāmsomasudbhyaḥ
Instr.somasutāsomasudbhyāmsomasudbhiḥ
Acc.somasutamsomasutausomasutaḥ
Abl.somasutaḥsomasudbhyāmsomasudbhyaḥ
Loc.somasutisomasutoḥsomasutsu
Voc.somasutsomasutausomasutaḥ


f.sg.du.pl.
Nom.somasutāsomasutesomasutāḥ
Gen.somasutāyāḥsomasutayoḥsomasutānām
Dat.somasutāyaisomasutābhyāmsomasutābhyaḥ
Instr.somasutayāsomasutābhyāmsomasutābhiḥ
Acc.somasutāmsomasutesomasutāḥ
Abl.somasutāyāḥsomasutābhyāmsomasutābhyaḥ
Loc.somasutāyāmsomasutayoḥsomasutāsu
Voc.somasutesomasutesomasutāḥ


n.sg.du.pl.
Nom.somasutsomasutīsomasunti
Gen.somasutaḥsomasutoḥsomasutām
Dat.somasutesomasudbhyāmsomasudbhyaḥ
Instr.somasutāsomasudbhyāmsomasudbhiḥ
Acc.somasutsomasutīsomasunti
Abl.somasutaḥsomasudbhyāmsomasudbhyaḥ
Loc.somasutisomasutoḥsomasutsu
Voc.somasutsomasutīsomasunti





Monier-Williams Sanskrit-English Dictionary

---

  सोमसुत् [ somasut ] [ sóma-sút ] m. f. n. pressing Soma Lit. RV. Lit. TBr. Lit. ĀśvŚr.

   [ somasut ] m. a Soma-distiller , a priest who offers the Soma-juice at a sacrifice Lit. MW.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,