Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तात्पर्य

तात्पर्य /tātparya/
1. направляющий, руководящий
2. n.
1) целенаправленность
2) стремление к (Loc. )
3) цель, основной смысл

Adj., m./n./f.

m.sg.du.pl.
Nom.tātparyaḥtātparyautātparyāḥ
Gen.tātparyasyatātparyayoḥtātparyāṇām
Dat.tātparyāyatātparyābhyāmtātparyebhyaḥ
Instr.tātparyeṇatātparyābhyāmtātparyaiḥ
Acc.tātparyamtātparyautātparyān
Abl.tātparyāttātparyābhyāmtātparyebhyaḥ
Loc.tātparyetātparyayoḥtātparyeṣu
Voc.tātparyatātparyautātparyāḥ


f.sg.du.pl.
Nom.tātparyātātparyetātparyāḥ
Gen.tātparyāyāḥtātparyayoḥtātparyāṇām
Dat.tātparyāyaitātparyābhyāmtātparyābhyaḥ
Instr.tātparyayātātparyābhyāmtātparyābhiḥ
Acc.tātparyāmtātparyetātparyāḥ
Abl.tātparyāyāḥtātparyābhyāmtātparyābhyaḥ
Loc.tātparyāyāmtātparyayoḥtātparyāsu
Voc.tātparyetātparyetātparyāḥ


n.sg.du.pl.
Nom.tātparyamtātparyetātparyāṇi
Gen.tātparyasyatātparyayoḥtātparyāṇām
Dat.tātparyāyatātparyābhyāmtātparyebhyaḥ
Instr.tātparyeṇatātparyābhyāmtātparyaiḥ
Acc.tātparyamtātparyetātparyāṇi
Abl.tātparyāttātparyābhyāmtātparyebhyaḥ
Loc.tātparyetātparyayoḥtātparyeṣu
Voc.tātparyatātparyetātparyāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.tātparyamtātparyetātparyāṇi
Gen.tātparyasyatātparyayoḥtātparyāṇām
Dat.tātparyāyatātparyābhyāmtātparyebhyaḥ
Instr.tātparyeṇatātparyābhyāmtātparyaiḥ
Acc.tātparyamtātparyetātparyāṇi
Abl.tātparyāttātparyābhyāmtātparyebhyaḥ
Loc.tātparyetātparyayoḥtātparyeṣu
Voc.tātparyatātparyetātparyāṇi



Monier-Williams Sanskrit-English Dictionary
---

 तात्पर्य [ tātparya ] [ tātparya ] m. f. n. ( fr. [ tat-para ] ) aimed at Lit. Sāh.

  [ tātparya ] n. devoting one's self to Lit. Pāṇ. 2-3 , 40 Lit. Kāś.

  reference to any object (loc.) , aim , object , purpose , meaning , purport (esp. of speech or of a work) Lit. Bhāshāp. Lit. Vedântas.

  [ tātparyeṇa ] ind. instr. = [ -tas ] Lit. W.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,