Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नमस्य

नमस्य II /namasya/
1) достойный уважения, достопочтенный
2) смирённый, безропотный
3) благоговейный

Adj., m./n./f.

m.sg.du.pl.
Nom.namasyaḥnamasyaunamasyāḥ
Gen.namasyasyanamasyayoḥnamasyānām
Dat.namasyāyanamasyābhyāmnamasyebhyaḥ
Instr.namasyenanamasyābhyāmnamasyaiḥ
Acc.namasyamnamasyaunamasyān
Abl.namasyātnamasyābhyāmnamasyebhyaḥ
Loc.namasyenamasyayoḥnamasyeṣu
Voc.namasyanamasyaunamasyāḥ


f.sg.du.pl.
Nom.namasyānamasyenamasyāḥ
Gen.namasyāyāḥnamasyayoḥnamasyānām
Dat.namasyāyainamasyābhyāmnamasyābhyaḥ
Instr.namasyayānamasyābhyāmnamasyābhiḥ
Acc.namasyāmnamasyenamasyāḥ
Abl.namasyāyāḥnamasyābhyāmnamasyābhyaḥ
Loc.namasyāyāmnamasyayoḥnamasyāsu
Voc.namasyenamasyenamasyāḥ


n.sg.du.pl.
Nom.namasyamnamasyenamasyāni
Gen.namasyasyanamasyayoḥnamasyānām
Dat.namasyāyanamasyābhyāmnamasyebhyaḥ
Instr.namasyenanamasyābhyāmnamasyaiḥ
Acc.namasyamnamasyenamasyāni
Abl.namasyātnamasyābhyāmnamasyebhyaḥ
Loc.namasyenamasyayoḥnamasyeṣu
Voc.namasyanamasyenamasyāni





Monier-Williams Sanskrit-English Dictionary
---

 नमस्य [ namasya ] [ namasyá ]2 m. f. n. deserving or paying homage , venerable or humble Lit. RV. Lit.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,