Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पर्युषित

पर्युषित /paryuṣita/ (pp. от परिवस् II )
1) прошлый
2) вчерашний
3) старый
4) поблёкший
5) неисполненный (о слове, об обещании)
6) выдающийся, исключительный

Adj., m./n./f.

m.sg.du.pl.
Nom.paryuṣitaḥparyuṣitauparyuṣitāḥ
Gen.paryuṣitasyaparyuṣitayoḥparyuṣitānām
Dat.paryuṣitāyaparyuṣitābhyāmparyuṣitebhyaḥ
Instr.paryuṣitenaparyuṣitābhyāmparyuṣitaiḥ
Acc.paryuṣitamparyuṣitauparyuṣitān
Abl.paryuṣitātparyuṣitābhyāmparyuṣitebhyaḥ
Loc.paryuṣiteparyuṣitayoḥparyuṣiteṣu
Voc.paryuṣitaparyuṣitauparyuṣitāḥ


f.sg.du.pl.
Nom.paryuṣitāparyuṣiteparyuṣitāḥ
Gen.paryuṣitāyāḥparyuṣitayoḥparyuṣitānām
Dat.paryuṣitāyaiparyuṣitābhyāmparyuṣitābhyaḥ
Instr.paryuṣitayāparyuṣitābhyāmparyuṣitābhiḥ
Acc.paryuṣitāmparyuṣiteparyuṣitāḥ
Abl.paryuṣitāyāḥparyuṣitābhyāmparyuṣitābhyaḥ
Loc.paryuṣitāyāmparyuṣitayoḥparyuṣitāsu
Voc.paryuṣiteparyuṣiteparyuṣitāḥ


n.sg.du.pl.
Nom.paryuṣitamparyuṣiteparyuṣitāni
Gen.paryuṣitasyaparyuṣitayoḥparyuṣitānām
Dat.paryuṣitāyaparyuṣitābhyāmparyuṣitebhyaḥ
Instr.paryuṣitenaparyuṣitābhyāmparyuṣitaiḥ
Acc.paryuṣitamparyuṣiteparyuṣitāni
Abl.paryuṣitātparyuṣitābhyāmparyuṣitebhyaḥ
Loc.paryuṣiteparyuṣitayoḥparyuṣiteṣu
Voc.paryuṣitaparyuṣiteparyuṣitāni





Monier-Williams Sanskrit-English Dictionary

---

  पर्युषित [ paryuṣita ] [ pary-uṣita ] m. f. n. having passed the night Lit. Pañc. Lit. MārkP.

   (ifc.) having stood for a time or in some place (e.g. [ niśā-p ] , [ gomūtra-p ] Lit. Suśr.) , not fresh , stale , insipid Lit. Mn. Lit. MBh.

   ( with [ vākyam ] ) a word that has not been strictly kept Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,