Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रेष्ठ

प्रेष्ठ /preṣṭha/
1. spv. от प्रिय ;
2. m. возлюбленный

Adj., m./n./f.

m.sg.du.pl.
Nom.preṣṭhaḥpreṣṭhaupreṣṭhāḥ
Gen.preṣṭhasyapreṣṭhayoḥpreṣṭhānām
Dat.preṣṭhāyapreṣṭhābhyāmpreṣṭhebhyaḥ
Instr.preṣṭhenapreṣṭhābhyāmpreṣṭhaiḥ
Acc.preṣṭhampreṣṭhaupreṣṭhān
Abl.preṣṭhātpreṣṭhābhyāmpreṣṭhebhyaḥ
Loc.preṣṭhepreṣṭhayoḥpreṣṭheṣu
Voc.preṣṭhapreṣṭhaupreṣṭhāḥ


f.sg.du.pl.
Nom.preṣṭhāpreṣṭhepreṣṭhāḥ
Gen.preṣṭhāyāḥpreṣṭhayoḥpreṣṭhānām
Dat.preṣṭhāyaipreṣṭhābhyāmpreṣṭhābhyaḥ
Instr.preṣṭhayāpreṣṭhābhyāmpreṣṭhābhiḥ
Acc.preṣṭhāmpreṣṭhepreṣṭhāḥ
Abl.preṣṭhāyāḥpreṣṭhābhyāmpreṣṭhābhyaḥ
Loc.preṣṭhāyāmpreṣṭhayoḥpreṣṭhāsu
Voc.preṣṭhepreṣṭhepreṣṭhāḥ


n.sg.du.pl.
Nom.preṣṭhampreṣṭhepreṣṭhāni
Gen.preṣṭhasyapreṣṭhayoḥpreṣṭhānām
Dat.preṣṭhāyapreṣṭhābhyāmpreṣṭhebhyaḥ
Instr.preṣṭhenapreṣṭhābhyāmpreṣṭhaiḥ
Acc.preṣṭhampreṣṭhepreṣṭhāni
Abl.preṣṭhātpreṣṭhābhyāmpreṣṭhebhyaḥ
Loc.preṣṭhepreṣṭhayoḥpreṣṭheṣu
Voc.preṣṭhapreṣṭhepreṣṭhāni




существительное, м.р.

sg.du.pl.
Nom.preṣṭhaḥpreṣṭhaupreṣṭhāḥ
Gen.preṣṭhasyapreṣṭhayoḥpreṣṭhānām
Dat.preṣṭhāyapreṣṭhābhyāmpreṣṭhebhyaḥ
Instr.preṣṭhenapreṣṭhābhyāmpreṣṭhaiḥ
Acc.preṣṭhampreṣṭhaupreṣṭhān
Abl.preṣṭhātpreṣṭhābhyāmpreṣṭhebhyaḥ
Loc.preṣṭhepreṣṭhayoḥpreṣṭheṣu
Voc.preṣṭhapreṣṭhaupreṣṭhāḥ



Monier-Williams Sanskrit-English Dictionary
---

 प्रेष्ठ [ preṣṭha ] [ préṣṭha ] m. f. n. ( superl. fr. [ priya ] ) dearest , most beloved or desired Lit. RV.

  (in address) Lit. KaṭhUp. Lit. BhP.

  very fond of (loc.) Lit. RV. vi , 63 , 1

  [ preṣṭha ] m. a lover , husband Lit. BhP.

  [ preṣṭhā ] f. a mistress , wife Lit. L.

  [ preṣṭha ] m. a leg Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,