Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शस्त

शस्त III /śasta/
1. pp. от शंस् ;
2. n.
1) хвала
2) награда

Adj., m./n./f.

m.sg.du.pl.
Nom.śastaḥśastauśastāḥ
Gen.śastasyaśastayoḥśastānām
Dat.śastāyaśastābhyāmśastebhyaḥ
Instr.śastenaśastābhyāmśastaiḥ
Acc.śastamśastauśastān
Abl.śastātśastābhyāmśastebhyaḥ
Loc.śasteśastayoḥśasteṣu
Voc.śastaśastauśastāḥ


f.sg.du.pl.
Nom.śastāśasteśastāḥ
Gen.śastāyāḥśastayoḥśastānām
Dat.śastāyaiśastābhyāmśastābhyaḥ
Instr.śastayāśastābhyāmśastābhiḥ
Acc.śastāmśasteśastāḥ
Abl.śastāyāḥśastābhyāmśastābhyaḥ
Loc.śastāyāmśastayoḥśastāsu
Voc.śasteśasteśastāḥ


n.sg.du.pl.
Nom.śastamśasteśastāni
Gen.śastasyaśastayoḥśastānām
Dat.śastāyaśastābhyāmśastebhyaḥ
Instr.śastenaśastābhyāmśastaiḥ
Acc.śastamśasteśastāni
Abl.śastātśastābhyāmśastebhyaḥ
Loc.śasteśastayoḥśasteṣu
Voc.śastaśasteśastāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.śastamśasteśastāni
Gen.śastasyaśastayoḥśastānām
Dat.śastāyaśastābhyāmśastebhyaḥ
Instr.śastenaśastābhyāmśastaiḥ
Acc.śastamśasteśastāni
Abl.śastātśastābhyāmśastebhyaḥ
Loc.śasteśastayoḥśasteṣu
Voc.śastaśasteśastāni



Monier-Williams Sanskrit-English Dictionary
---

 शस्त [ śasta ] [ śastá ]1 m. f. n. ( for 2. see under √ [ śas ] ) recited repeated Lit. RV.

  praised , commended , approved Lit. MBh. Lit. Kāv.

  auspicious ( cf. [ á-ś ] ) Lit. AV. Lit. Rājat.

  beautiful Lit. R.

  happy , fortunate Lit. Kathās.

  [ śasta ] n. praise , eulogy Lit. RV.

  happiness , excellence Lit. W.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,