Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रक्तवर्ण

रक्तवर्ण /rakta-varṇa/
1. m.
1) красный цвет
2) красная краска
2. ярко-красный, цвета крови

существительное, м.р.

sg.du.pl.
Nom.raktavarṇaḥraktavarṇauraktavarṇāḥ
Gen.raktavarṇasyaraktavarṇayoḥraktavarṇānām
Dat.raktavarṇāyaraktavarṇābhyāmraktavarṇebhyaḥ
Instr.raktavarṇenaraktavarṇābhyāmraktavarṇaiḥ
Acc.raktavarṇamraktavarṇauraktavarṇān
Abl.raktavarṇātraktavarṇābhyāmraktavarṇebhyaḥ
Loc.raktavarṇeraktavarṇayoḥraktavarṇeṣu
Voc.raktavarṇaraktavarṇauraktavarṇāḥ


Adj., m./n./f.

m.sg.du.pl.
Nom.raktavarṇaḥraktavarṇauraktavarṇāḥ
Gen.raktavarṇasyaraktavarṇayoḥraktavarṇānām
Dat.raktavarṇāyaraktavarṇābhyāmraktavarṇebhyaḥ
Instr.raktavarṇenaraktavarṇābhyāmraktavarṇaiḥ
Acc.raktavarṇamraktavarṇauraktavarṇān
Abl.raktavarṇātraktavarṇābhyāmraktavarṇebhyaḥ
Loc.raktavarṇeraktavarṇayoḥraktavarṇeṣu
Voc.raktavarṇaraktavarṇauraktavarṇāḥ


f.sg.du.pl.
Nom.raktavarṇāraktavarṇeraktavarṇāḥ
Gen.raktavarṇāyāḥraktavarṇayoḥraktavarṇānām
Dat.raktavarṇāyairaktavarṇābhyāmraktavarṇābhyaḥ
Instr.raktavarṇayāraktavarṇābhyāmraktavarṇābhiḥ
Acc.raktavarṇāmraktavarṇeraktavarṇāḥ
Abl.raktavarṇāyāḥraktavarṇābhyāmraktavarṇābhyaḥ
Loc.raktavarṇāyāmraktavarṇayoḥraktavarṇāsu
Voc.raktavarṇeraktavarṇeraktavarṇāḥ


n.sg.du.pl.
Nom.raktavarṇamraktavarṇeraktavarṇāni
Gen.raktavarṇasyaraktavarṇayoḥraktavarṇānām
Dat.raktavarṇāyaraktavarṇābhyāmraktavarṇebhyaḥ
Instr.raktavarṇenaraktavarṇābhyāmraktavarṇaiḥ
Acc.raktavarṇamraktavarṇeraktavarṇāni
Abl.raktavarṇātraktavarṇābhyāmraktavarṇebhyaḥ
Loc.raktavarṇeraktavarṇayoḥraktavarṇeṣu
Voc.raktavarṇaraktavarṇeraktavarṇāni





Monier-Williams Sanskrit-English Dictionary

---

  रक्तवर्ण [ raktavarṇa ] [ rakta-varṇa ] m. red colour or the colour of blood Lit. Cat.

   [ raktavarṇa ] m. f. n. red-coloured Lit. Suśr.

   the cochineal insect Lit. L.

   n. gold Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,