Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

असाध्य

असाध्य /asādhya/
1) невыполнимый, недостижимый
2) невозможный
3) недоказуемый

Adj., m./n./f.

m.sg.du.pl.
Nom.asādhyaḥasādhyauasādhyāḥ
Gen.asādhyasyaasādhyayoḥasādhyānām
Dat.asādhyāyaasādhyābhyāmasādhyebhyaḥ
Instr.asādhyenaasādhyābhyāmasādhyaiḥ
Acc.asādhyamasādhyauasādhyān
Abl.asādhyātasādhyābhyāmasādhyebhyaḥ
Loc.asādhyeasādhyayoḥasādhyeṣu
Voc.asādhyaasādhyauasādhyāḥ


f.sg.du.pl.
Nom.asādhyāasādhyeasādhyāḥ
Gen.asādhyāyāḥasādhyayoḥasādhyānām
Dat.asādhyāyaiasādhyābhyāmasādhyābhyaḥ
Instr.asādhyayāasādhyābhyāmasādhyābhiḥ
Acc.asādhyāmasādhyeasādhyāḥ
Abl.asādhyāyāḥasādhyābhyāmasādhyābhyaḥ
Loc.asādhyāyāmasādhyayoḥasādhyāsu
Voc.asādhyeasādhyeasādhyāḥ


n.sg.du.pl.
Nom.asādhyamasādhyeasādhyāni
Gen.asādhyasyaasādhyayoḥasādhyānām
Dat.asādhyāyaasādhyābhyāmasādhyebhyaḥ
Instr.asādhyenaasādhyābhyāmasādhyaiḥ
Acc.asādhyamasādhyeasādhyāni
Abl.asādhyātasādhyābhyāmasādhyebhyaḥ
Loc.asādhyeasādhyayoḥasādhyeṣu
Voc.asādhyaasādhyeasādhyāni





Monier-Williams Sanskrit-English Dictionary

 असाध्य [ asādhya ] [ a-sādhya ] m. f. n. not to be effected or completed , not proper or able to be accomplished Lit. Yājñ. ii , 196 Lit. Hariv.

  incurable , irremediable Lit. MBh. iv , 395 Lit. Suśr.

  not to be overpowered or mastered Lit. Pañcat. Lit. Kām.

  not susceptible of proof Comm. on Lit. Yājñ. ii , 6.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,